307
BRP087.019.1 etasminn antare brahman surabhiḥ sarvakāmadhuk |
BRP087.019.2 ardhaprasūtā hy abhavat tāṃ dadarśa sa gautamaḥ || 19 ||
BRP087.020.1 tasyāḥ pradakṣiṇaṃ cakre iyam urvīti saṃsmaran |
BRP087.020.2 liṅgasya ca sureśasya pradakṣiṇam athākarot || 20 ||
BRP087.021.1 tayoḥ pradakṣiṇaṃ kṛtvā gautamo munisattamaḥ |
BRP087.021.2 sarveṣāṃ caiva devānām ekaṃ cāpi pradakṣiṇam || 21 ||
BRP087.022.1 naivābhavad bhuvo gantuḥ sañjātaṃ dvitayaṃ mama |
BRP087.022.2 evaṃ niścitya sa munir mamāntikam athābhyagāt || 22 ||
BRP087.023.1 namaskṛtvābravīd vākyaṃ gautamo māṃ mahāmatiḥ |
BRP087.023.2 kamalāsana viśvātman namas te 'stu punaḥ punaḥ || 23 ||
BRP087.024.1 pradakṣiṇīkṛtā brahman mayeyaṃ vasudhākhilā |
BRP087.024.2 yad atra yuktaṃ deveśa jānīte tad bhavān svayam || 24 ||
BRP087.025.1 mayā tu dhyānayogena jñātvā gautamam abravam |
BRP087.025.2 tavaiva dīyate subhrūḥ pradakṣiṇam idaṃ kṛtam || 25 ||
BRP087.026.1 dharmaṃ jānīhi viprarṣe durjñeyaṃ nigamair api |
BRP087.026.2 ardhaprasūtā surabhiḥ saptadvīpavatī mahī || 26 ||
BRP087.027.1 kṛtā pradakṣiṇā tasyāḥ pṛthivyāḥ sā kṛtā bhavet |
BRP087.027.2 liṅgaṃ pradakṣiṇīkṛtya tad eva phalam āpnuyāt || 27 ||
BRP087.028.1 tasmāt sarvaprayatnena mune gautama suvrata |
BRP087.028.2 tuṣṭo 'haṃ tava dhairyeṇa jñānena tapasā tathā || 28 ||
BRP087.029.1 datteyam ṛṣiśārdūla kanyā lokavarā mayā |
BRP087.029.2 ity uktvāhaṃ gautamāya ahalyām adadāṃ mune || 29 ||
BRP087.030.1 jāte vivāhe te devāḥ kṛtvelāyāḥ pradakṣiṇam |
BRP087.030.2 śanaiḥ śanair athāgatya dadṛśuḥ sarva eva te || 30 ||
BRP087.031.1 taṃ gautamam ahalyāṃ ca dāmpatyaṃ prītivardhanam |
BRP087.031.2 te cāgatyātha paśyanto vismitāś cābhavan surāḥ || 31 ||
BRP087.032.1 atikrānte vivāhe tu surāḥ sarve divaṃ yayuḥ |
BRP087.032.2 samatsaraḥ śacībhartā tām īkṣya ca divaṃ yayau || 32 ||
BRP087.033.1 tataḥ prītamanās tasmai gautamāya mahātmane |
BRP087.033.2 prādāṃ brahmagiriṃ puṇyaṃ sarvakāmapradaṃ śubham || 33 ||
BRP087.034.1 ahalyāyāṃ muniśreṣṭho reme tatra sa gautamaḥ |
BRP087.034.2 gautamasya kathāṃ puṇyāṃ śrutvā śakras triviṣṭape || 34 ||
BRP087.035.1 tam āśramaṃ taṃ ca muniṃ tasya bhāryām aninditām |
BRP087.035.2 bhūtvā brāhmaṇaveṣeṇa draṣṭum āgāc chatakratuḥ || 35 ||
BRP087.036.1 sa dṛṣṭvā bhavanaṃ tasya bhāryāṃ ca vibhavaṃ tathā |
BRP087.036.2 pāpīyasīṃ matiṃ kṛtvā ahalyāṃ samudaikṣata || 36 ||
BRP087.037.1 nātmānaṃ na paraṃ deśaṃ kālaṃ śāpād ṛṣer bhayam |
BRP087.037.2 na bubodha tadā vatsa kāmākṛṣṭaḥ śatakratuḥ || 37 ||
BRP087.038.1 taddhyānaparamo nityaṃ surarājyena garvitaḥ |
BRP087.038.2 santaptāṅgaḥ kathaṃ kuryāṃ praveśo me kathaṃ bhavet || 38 ||
BRP087.039.1 evaṃ vasan viprarūpo nāntaraṃ tv adhyagacchata |
BRP087.039.2 sa kadācin mahāprājñaḥ kṛtvā paurvāhṇikīṃ kriyām || 39 ||