308
BRP087.040.1 sahito gautamaḥ śiṣyair nirgataś cāśramād bahiḥ |
BRP087.040.2 āśramaṃ gautamīṃ viprān dhānyāni vividhāni ca || 40 ||
BRP087.041.1 draṣṭuṃ gato munivara indras taṃ samudaikṣata |
BRP087.041.2 idam antaram ity uktvā cakre kāryaṃ manaḥpriyam || 41 ||
BRP087.042.1 rūpaṃ kṛtvā gautamasya priyepsuḥ sa śatakratuḥ |
BRP087.042.2 tāṃ dṛṣṭvā cārusarvāṅgīm ahalyāṃ vākyam abravīt || 42 ||

indra uvāca:

BRP087.043.1 ākṛṣṭo 'haṃ tava guṇai rūpaṃ smṛtvā skhalatpadaḥ |
BRP087.043.2 iti bruvan hasan hastam ādāyāntaḥ samāviśat || 43 ||
BRP087.044.1 na bubodha tv ahalyā taṃ jāraṃ mene tu gautamam |
BRP087.044.2 ramamāṇā yathāsaukhyaṃ prāgāc chiṣyaiḥ sa gautamaḥ || 44 ||
BRP087.045.1 āgacchantaṃ nityam eva ahalyā priyavādinī |
BRP087.045.2 pratiyāti priyaṃ vakti toṣayantī ca taṃ guṇaiḥ || 45 ||
BRP087.046.1 tām adṛṣṭvā mahāprājño mene tan mahad adbhutam |
BRP087.046.2 dvārasthitaṃ muniśreṣṭhaṃ sarve paśyanti nārada || 46 ||
BRP087.047.1 agnihotrasya śālāyā rakṣiṇo gṛhakarmiṇaḥ |
BRP087.047.2 ūcur munivaraṃ bhītā gautamaṃ vismayānvitāḥ || 47 ||

rakṣiṇa ūcuḥ:

BRP087.048.1 bhagavan kim idaṃ citraṃ bahir antaś ca dṛśyase |
BRP087.048.2 priyayāntaḥ praviṣṭo 'si tathaiva ca bahir bhavān |
BRP087.048.3 aho tapaḥprabhāvo 'yaṃ nānārūpadharo bhavān || 48 ||

brahmovāca:

BRP087.050.1 tac chrutvā vismitas tv antaḥ praviṣṭaḥ ko nu tiṣṭhati |
BRP087.050.2 priye ahalye bhavati kiṃ māṃ na pratibhāṣase |
BRP087.050.3 ity ṛṣer vacanaṃ śrutvā ahalyā jāram abravīt || 50 ||

ahalyovāca:

BRP087.051.1 ko bhavān munirūpeṇa pāpaṃ tvaṃ kṛtavān asi |
BRP087.051.2 iti bruvatī śayanād utthitā satvaraṃ bhayāt || 51 ||
BRP087.052.1 sa cāpi pāpakṛc chakro biḍālo 'bhūn muner bhayāt |
BRP087.052.2 trastāṃ ca vikṛtāṃ dṛṣṭvā svapriyāṃ dūṣitāṃ tadā || 52 ||
BRP087.053.1 uvāca sa muniḥ kopāt kim idaṃ sāhasaṃ kṛtam |
BRP087.053.2 iti bruvantaṃ bhartāraṃ sāpi novāca lajjitā || 53 ||
BRP087.054.1 anveṣayaṃs tu taṃ jāraṃ biḍālaṃ dadṛśe muniḥ |
BRP087.054.2 ko bhavān iti taṃ prāha bhasmīkuryāṃ mṛṣāvadan || 54 ||

indra uvāca:

BRP087.055.1 kṛtāñjalipuṭo bhūtvā caivam āha śacīpatiḥ |
BRP087.055.2 śacībhartā purāṃ bhettā tapodhana puruṣṭutaḥ || 55 ||
BRP087.056.1 mamedaṃ pāpam āpannaṃ satyam uktaṃ mayānagha |
BRP087.056.2 mahadvigarhitaṃ karma kṛtavān asmy ahaṃ mune || 56 ||
BRP087.057.1 smarasāyakanirbhinnahṛdayāḥ kiṃ na kurvate |
BRP087.057.2 brahman mayi mahāpāpe kṣamasva karuṇānidhe || 57 ||