309
BRP087.058.1 santaḥ kṛtāparādhe 'pi na raukṣyaṃ jātu kurvate |
BRP087.058.2 niśamya tad vaco vipro harim āha ruṣānvitaḥ || 58 ||

gautama uvāca:

BRP087.059.1 bhagabhaktyā kṛtaṃ pāpaṃ sahasrabhagavān bhava |
BRP087.059.2 tām apy āha muniḥ kopāt tvaṃ ca śuṣkanadī bhava || 59 ||
BRP087.060.1 tataḥ prasādayām āsa kathayantī tadākṛtim || 60 ||

ahalyovāca:

BRP087.061.1 manasāpy anyapuruṣaṃ pāpiṣṭhāḥ kāmayanti yāḥ |
BRP087.061.2 akṣayān yānti narakāṃs tāsāṃ sarve 'pi pūrvajāḥ || 61 ||
BRP087.062.1 bhūtvā prasanno bhagavann avadhāraya madvacaḥ |
BRP087.062.2 tava rūpeṇa cāgatya mām agāt sākṣiṇas tv ime || 62 ||
BRP087.063.1 tatheti rakṣiṇaḥ procur ahalyā satyavādinī |
BRP087.063.2 dhyānenāpi munir jñātvā śāntaḥ prāha pativratām || 63 ||

gautama uvāca:

BRP087.064.1 yadā tu saṅgatā bhadre gautamyā saridīśayā |
BRP087.064.2 nadī bhūtvā punā rūpaṃ prāpsyase priyakṛn mama || 64 ||
BRP087.065.1 ity ṛṣer vacanaṃ śrutvā tathā cakre pativratā |
BRP087.065.2 tayā tu saṅgatā devyā ahalyā gautamapriyā || 65 ||
BRP087.066.1 punas tad rūpam abhavad yan mayā nirmitaṃ purā |
BRP087.066.2 tataḥ kṛtāñjalipuṭaḥ surarāṭ prāha gautamam || 66 ||

indra uvāca:

BRP087.067.1 māṃ pāhi muniśārdūla pāpiṣṭhaṃ gṛham āgatam |
BRP087.067.2 pādayoḥ patitaṃ dṛṣṭvā kṛpayā prāha gautamaḥ || 67 ||

gautama uvāca:

BRP087.068.1 gautamīṃ gaccha bhadraṃ te snānaṃ kuru purandara |
BRP087.068.2 kṣaṇān nirdhūtapāpas tvaṃ sahasrākṣo bhaviṣyasi || 68 ||
BRP087.069.1 ubhayaṃ vismayakaraṃ dṛṣṭavān asmi nārada |
BRP087.069.2 ahalyāyāḥ punarbhāvaṃ śacībhartā sahasradṛk || 69 ||
BRP087.070.1 tataḥ prabhṛti tat tīrtham ahalyāsaṅgamaṃ śubham |
BRP087.070.2 indratīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām || 70 ||

Chapter 88: Varuṇa as teacher of Janaka and Yājñavalkya

SS 153-154

brahmovāca:

BRP088.001.1 tasmād apy aparaṃ tīrthaṃ janasthānam iti śrutam |
BRP088.001.2 caturyojanavistīrṇaṃ smaraṇān muktidaṃ nṛṇām || 1 ||
BRP088.002.1 vaivasvatānvaye jāto rājābhūj janakaḥ purā |
BRP088.002.2 so 'pāmpates tu tanujām upayeme guṇārṇavām || 2 ||