311
BRP088.021.1 aśvamedhādikaṃ karma cakāra janako nṛpaḥ |
BRP088.021.2 yājayām āsa viprendro yājñavalkyaś ca taṃ nṛpam || 21 ||
BRP088.022.1 gaṅgātīraṃ samāśritya yajñān muktim avāpa rāṭ |
BRP088.022.2 tathā janakarājāno bahavas tatra karmaṇā || 22 ||
BRP088.023.1 muktiṃ prāpur mahābhāgā gautamyāś ca prasādataḥ |
BRP088.023.2 tataḥ prabhṛti tat tīrthaṃ janasthāneti viśrutam || 23 ||
BRP088.024.1 janakānāṃ yajñasado janasthānaṃ prakīrtitam |
BRP088.024.2 caturyojanavistīrṇaṃ smaraṇāt sarvapāpanut || 24 ||
BRP088.025.1 tatra snānena dānena pitṝṇāṃ tarpaṇena tu |
BRP088.025.2 tīrthasya smaraṇād vāpi gamanād bhaktisevanāt || 25 ||
BRP088.026.1 sarvān kāmān avāpnoti muktiṃ ca samavāpnuyāt || 26 ||

Chapter 89: Story of Vivasvat, the surrogated Chāyā, and the birth of the Aśvins

SS 154-155

brahmovāca:

BRP089.001.1 aruṇā varuṇā caiva nadyau puṇyatare śubhe |
BRP089.001.2 tayoś ca saṅgamaḥ puṇyo gaṅgāyāṃ munisattama || 1 ||
BRP089.002.1 tadutpattiṃ śṛṇuṣveha sarvapāpavināśinīm |
BRP089.002.2 kaśyapasya suto jyeṣṭha ādityo lokaviśrutaḥ || 2 ||
BRP089.003.1 trailokyacakṣus tīkṣṇāṃśuḥ saptāśvo lokapūjitaḥ |
BRP089.003.2 tasya patnī uṣā khyātā tvāṣṭrī trailokyasundarī || 3 ||
BRP089.004.1 bhartuḥ pratāpatīvratvam asahantī sumadhyamā |
BRP089.004.2 cintayām āsa kiṃ kṛtyaṃ mama syād iti bhāminī || 4 ||
BRP089.005.1 tasyāḥ putrau mahārājñau manur vaivasvato yamaḥ |
BRP089.005.2 yamunā ca nadī puṇyā śṛṇu vismayakāraṇam || 5 ||
BRP089.006.1 sākarod ātmanaś chāyām ātmarūpeṇa yatnataḥ |
BRP089.006.2 tām abravīt tataś coṣā tvaṃ ca matsadṛśī bhava || 6 ||
BRP089.007.1 bhartāraṃ tvam apatyāni pālayasva mamājñayā |
BRP089.007.2 yāvad āgamanaṃ me syāt patyus tāvat priyā bhava || 7 ||
BRP089.008.1 nākhyātavyaṃ tvayā kvāpi apatyānāṃ tathā priye |
BRP089.008.2 tathety āha ca sā chāyā nirjagāma gṛhād uṣā || 8 ||
BRP089.009.1 ity uktvā sā jagāmāśu śāntaṃ rūpam abhīpsatī |
BRP089.009.2 sā gatvoṣā gṛhaṃ tvaṣṭuḥ pitre sarvaṃ nyavedayat |
BRP089.009.3 tvaṣṭāpi cakitaḥ prāha tāṃ sutāṃ sutavatsalaḥ || 9 ||

tvaṣṭovāca:

BRP089.010.1 naitad yuktaṃ bhartṛmatyā yat svaireṇa pravartanam |
BRP089.010.2 apatyānāṃ kathaṃ vṛttir bhartur vā savitus tava |
BRP089.010.3 bibhemi bhadre śiṣṭo 'haṃ bhartur gehaṃ punar vraja || 10 ||

brahmovāca:

BRP089.011.1 evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ |
BRP089.011.2 uttaraṃ ca kuror deśaṃ jagāma tapase tvarā || 11 ||