Chapter 89: Story of Vivasvat, the surrogated Chāyā, and the birth of the Aśvins

SS 154-155

brahmovāca:

BRP089.001.1 aruṇā varuṇā caiva nadyau puṇyatare śubhe |
BRP089.001.2 tayoś ca saṅgamaḥ puṇyo gaṅgāyāṃ munisattama || 1 ||
BRP089.002.1 tadutpattiṃ śṛṇuṣveha sarvapāpavināśinīm |
BRP089.002.2 kaśyapasya suto jyeṣṭha ādityo lokaviśrutaḥ || 2 ||
BRP089.003.1 trailokyacakṣus tīkṣṇāṃśuḥ saptāśvo lokapūjitaḥ |
BRP089.003.2 tasya patnī uṣā khyātā tvāṣṭrī trailokyasundarī || 3 ||
BRP089.004.1 bhartuḥ pratāpatīvratvam asahantī sumadhyamā |
BRP089.004.2 cintayām āsa kiṃ kṛtyaṃ mama syād iti bhāminī || 4 ||
BRP089.005.1 tasyāḥ putrau mahārājñau manur vaivasvato yamaḥ |
BRP089.005.2 yamunā ca nadī puṇyā śṛṇu vismayakāraṇam || 5 ||
BRP089.006.1 sākarod ātmanaś chāyām ātmarūpeṇa yatnataḥ |
BRP089.006.2 tām abravīt tataś coṣā tvaṃ ca matsadṛśī bhava || 6 ||
BRP089.007.1 bhartāraṃ tvam apatyāni pālayasva mamājñayā |
BRP089.007.2 yāvad āgamanaṃ me syāt patyus tāvat priyā bhava || 7 ||
BRP089.008.1 nākhyātavyaṃ tvayā kvāpi apatyānāṃ tathā priye |
BRP089.008.2 tathety āha ca sā chāyā nirjagāma gṛhād uṣā || 8 ||
BRP089.009.1 ity uktvā sā jagāmāśu śāntaṃ rūpam abhīpsatī |
BRP089.009.2 sā gatvoṣā gṛhaṃ tvaṣṭuḥ pitre sarvaṃ nyavedayat |
BRP089.009.3 tvaṣṭāpi cakitaḥ prāha tāṃ sutāṃ sutavatsalaḥ || 9 ||

tvaṣṭovāca:

BRP089.010.1 naitad yuktaṃ bhartṛmatyā yat svaireṇa pravartanam |
BRP089.010.2 apatyānāṃ kathaṃ vṛttir bhartur vā savitus tava |
BRP089.010.3 bibhemi bhadre śiṣṭo 'haṃ bhartur gehaṃ punar vraja || 10 ||

brahmovāca:

BRP089.011.1 evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ |
BRP089.011.2 uttaraṃ ca kuror deśaṃ jagāma tapase tvarā || 11 ||
312
BRP089.012.1 tatra tepe tapas tīvraṃ vaḍavārūpadhāriṇī |
BRP089.012.2 duṣprekṣaṃ taṃ svakaṃ kāntaṃ dhyāyantī niścalā uṣā || 12 ||
BRP089.013.1 etasminn antare tāta chāyā coṣāsvarūpiṇī |
BRP089.013.2 patyau sā vartayām āsa apatyāny atha jajñire || 13 ||
BRP089.014.1 sāvarṇiś ca śaniś caiva viṣṭir yā duṣṭakanyakā |
BRP089.014.2 sā chāyā vartayām āsa vaiṣamyeṇaiva nityaśaḥ || 14 ||
BRP089.015.1 sveṣv apatyeṣu coṣāyā yamas tatra cukopa ha |
BRP089.015.2 vaiṣamyeṇātha vartantīṃ chāyāṃ tāṃ mātaraṃ tadā || 15 ||
BRP089.016.1 tāḍayām āsa pādena dakṣiṇāśāpatir yamaḥ |
BRP089.016.2 putradaurjanyasaṅkṣobhāc chāyā vaivasvataṃ yamam || 16 ||
BRP089.017.1 śaśāpa pāpa te pādo viśīryatu mamājñayā |
BRP089.017.2 viśīrṇacaraṇo duḥkhād rudan pitaram abhyagāt |
BRP089.017.3 savitre taṃ tu vṛttāntaṃ nyavedayad aśeṣataḥ || 17 ||

yama uvāca:

BRP089.018.1 neyaṃ mātā suraśreṣṭha yayā śapto 'ham īdṛśaḥ |
BRP089.018.2 apatyeṣu viruddheṣu jananī naiva kupyate || 18 ||
BRP089.019.1 yad bālyād abravaṃ kiñcid athavā duṣkṛtaṃ kṛtam |
BRP089.019.2 naiva kupyati sā mātā tasmān neyaṃ mamāmbikā || 19 ||
BRP089.020.1 yad apatyakṛtaṃ kiñcit sādhv asādhu yathā tathā |
BRP089.020.2 māty asyāṃ sarvam apy etat tasmān māteti gīyate || 20 ||
BRP089.021.1 pradhakṣyantīva māṃ tāta nityaṃ paśyati cakṣuṣā |
BRP089.021.2 vakty agnikālasadṛśā vācā neyaṃ madambikā || 21 ||

brahmovāca:

BRP089.022.1 tat putravacanaṃ śrutvā savitācintayat tataḥ |
BRP089.022.2 iyaṃ chāyā nāsya mātā uṣā mātā tu sānyataḥ || 22 ||
BRP089.023.1 mama śāntim abhīpsantī deśe 'nyasmiṃs taporatā |
BRP089.023.2 uttare ca kurau tvāṣṭrī vaḍavārūpadhāriṇī || 23 ||
BRP089.024.1 tatrāste sā iti jñātvā jagāmeśo divākaraḥ |
BRP089.024.2 yatra sā vartate kāntā aśvarūpaḥ svayaṃ tadā || 24 ||
BRP089.025.1 tāṃ dṛṣṭvā vaḍavārūpāṃ paryadhāvad dhayākṛtiḥ |
BRP089.025.2 kāmāturaṃ hayaṃ dṛṣṭvā śrutvā vai heṣitasvanam || 25 ||
BRP089.026.1 uṣā pativratopetā patidhyānaparāyaṇā |
BRP089.026.2 hayadharṣaṇasambhītā ko nv ayaṃ cety ajānatī || 26 ||
BRP089.027.1 apalāyat patau prāpte dakṣiṇābhimukhī tvarā |
BRP089.027.2 ko nu me rakṣako 'tra syād ṛṣayo vāthavā surāḥ || 27 ||
BRP089.028.1 dhāvantīṃ tāṃ priyām aśvām aśvarūpadharaḥ svayam |
BRP089.028.2 paryadhāvad yato yāti uṣā bhānus tatas tataḥ || 28 ||
BRP089.029.1 smaragrahavaśe jātaḥ ko duśceṣṭaṃ na ceṣṭate |
BRP089.029.2 bhāgīrathīṃ nadīś cānyā vanāny upavanāni ca || 29 ||
BRP089.030.1 narmadāṃ cātha vindhyaṃ ca dakṣiṇābhimukhāv ubhau |
BRP089.030.2 atikramya bhayodvignā tvāṣṭry abhyagāc ca gautamīm || 30 ||
BRP089.031.1 trātāraḥ santi munayo janasthāna iti śrutam |
BRP089.031.2 ṛṣīṇām āśramaṃ sāśvā praviṣṭā gautamīṃ tathā || 31 ||
313
BRP089.032.1 anuprāptas tathā cāśvo bhānus tadrūpavāṃs tataḥ |
BRP089.032.2 aśvaṃ nivārayām āsur janasthā munidārakāḥ |
BRP089.032.3 tataḥ kopād ṛṣīṃs tāṃś ca śaśāpoṣāpatiḥ prabhuḥ || 32 ||

bhānur uvāca:

BRP089.033.1 nivārayatha māṃ yasmād vaṭā yūyaṃ bhaviṣyatha || 33 ||

brahmovāca:

BRP089.034.1 jñānadṛṣṭyā tu munayo menire 'śvam uṣāpatim |
BRP089.034.2 stuvanto devadeveśaṃ bhānuṃ taṃ munayo mudā || 34 ||
BRP089.035.1 stūyamāno munigaṇair aśvāṃ bhānur athāgamat |
BRP089.035.2 vaḍavāyā mukhe lagnaṃ mukhaṃ cāśvasvarūpiṇam || 35 ||
BRP089.036.1 jñātvā tvāṣṭrī ca bhartāraṃ mukhād vīryaṃ prasusruve |
BRP089.036.2 tayor vīryeṇa gaṅgāyām aśvinau samajāyatām || 36 ||
BRP089.037.1 tatrāgacchan suragaṇāḥ siddhāś ca munayas tathā |
BRP089.037.2 nadyo gāvas tathauṣadhyo devā jyotirgaṇās tathā || 37 ||
BRP089.038.1 saptāśvaś ca rathaḥ puṇyo hy aruṇo bhānusārathiḥ |
BRP089.038.2 yamo manuś ca varuṇaḥ śanir vaivasvatas tathā || 38 ||
BRP089.039.1 yamunā ca nadī puṇyā tāpī caiva mahānadī |
BRP089.039.2 tattadrūpaṃ samāsthāya nadyas tā vismayān mune || 39 ||
BRP089.040.1 draṣṭuṃ te vismayāviṣṭā ājagmuḥ śvaśuras tathā |
BRP089.040.2 abhiprāyaṃ viditvā tu śvaśuraṃ bhānur abravīt || 40 ||

bhānur uvāca:

BRP089.041.1 uṣāyāḥ prītaye tvaṣṭaḥ kurvatyās tapa uttamam |
BRP089.041.2 yantrārūḍhaṃ ca māṃ kṛtvā chindhi tejāṃsy anekaśaḥ |
BRP089.041.3 yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate || 41 ||

brahmovāca:

BRP089.042.1 tathety uktvā tatas tvaṣṭā somanāthasya sannidhau |
BRP089.042.2 tejasāṃ chedanaṃ cakre prabhāsaṃ tu tato viduḥ || 42 ||
BRP089.043.1 bhartrā ca saṅgatā yatra gautamyām aśvarūpiṇī |
BRP089.043.2 aśvinor yatra cotpattir aśvatīrthaṃ tad ucyate || 43 ||
BRP089.044.1 bhānutīrthaṃ tad ākhyātaṃ tathā pañcavaṭāśramaḥ |
BRP089.044.2 tāpī ca yamunā caiva pitaraṃ draṣṭum āgate || 44 ||
BRP089.045.1 aruṇāvaruṇānadyor gaṅgāyāṃ saṅgamaḥ śubhaḥ |
BRP089.045.2 devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak || 45 ||
BRP089.046.1 nava trīṇi sahasrāṇi tīrthāni guṇavanti ca |
BRP089.046.2 tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 46 ||
BRP089.047.1 smaraṇāt paṭhanād vāpi śravaṇād api nārada |
BRP089.047.2 sarvapāpavinirmukto dharmavān sa sukhī bhavet || 47 ||