313
BRP089.032.1 anuprāptas tathā cāśvo bhānus tadrūpavāṃs tataḥ |
BRP089.032.2 aśvaṃ nivārayām āsur janasthā munidārakāḥ |
BRP089.032.3 tataḥ kopād ṛṣīṃs tāṃś ca śaśāpoṣāpatiḥ prabhuḥ || 32 ||

bhānur uvāca:

BRP089.033.1 nivārayatha māṃ yasmād vaṭā yūyaṃ bhaviṣyatha || 33 ||

brahmovāca:

BRP089.034.1 jñānadṛṣṭyā tu munayo menire 'śvam uṣāpatim |
BRP089.034.2 stuvanto devadeveśaṃ bhānuṃ taṃ munayo mudā || 34 ||
BRP089.035.1 stūyamāno munigaṇair aśvāṃ bhānur athāgamat |
BRP089.035.2 vaḍavāyā mukhe lagnaṃ mukhaṃ cāśvasvarūpiṇam || 35 ||
BRP089.036.1 jñātvā tvāṣṭrī ca bhartāraṃ mukhād vīryaṃ prasusruve |
BRP089.036.2 tayor vīryeṇa gaṅgāyām aśvinau samajāyatām || 36 ||
BRP089.037.1 tatrāgacchan suragaṇāḥ siddhāś ca munayas tathā |
BRP089.037.2 nadyo gāvas tathauṣadhyo devā jyotirgaṇās tathā || 37 ||
BRP089.038.1 saptāśvaś ca rathaḥ puṇyo hy aruṇo bhānusārathiḥ |
BRP089.038.2 yamo manuś ca varuṇaḥ śanir vaivasvatas tathā || 38 ||
BRP089.039.1 yamunā ca nadī puṇyā tāpī caiva mahānadī |
BRP089.039.2 tattadrūpaṃ samāsthāya nadyas tā vismayān mune || 39 ||
BRP089.040.1 draṣṭuṃ te vismayāviṣṭā ājagmuḥ śvaśuras tathā |
BRP089.040.2 abhiprāyaṃ viditvā tu śvaśuraṃ bhānur abravīt || 40 ||

bhānur uvāca:

BRP089.041.1 uṣāyāḥ prītaye tvaṣṭaḥ kurvatyās tapa uttamam |
BRP089.041.2 yantrārūḍhaṃ ca māṃ kṛtvā chindhi tejāṃsy anekaśaḥ |
BRP089.041.3 yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate || 41 ||

brahmovāca:

BRP089.042.1 tathety uktvā tatas tvaṣṭā somanāthasya sannidhau |
BRP089.042.2 tejasāṃ chedanaṃ cakre prabhāsaṃ tu tato viduḥ || 42 ||
BRP089.043.1 bhartrā ca saṅgatā yatra gautamyām aśvarūpiṇī |
BRP089.043.2 aśvinor yatra cotpattir aśvatīrthaṃ tad ucyate || 43 ||
BRP089.044.1 bhānutīrthaṃ tad ākhyātaṃ tathā pañcavaṭāśramaḥ |
BRP089.044.2 tāpī ca yamunā caiva pitaraṃ draṣṭum āgate || 44 ||
BRP089.045.1 aruṇāvaruṇānadyor gaṅgāyāṃ saṅgamaḥ śubhaḥ |
BRP089.045.2 devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak || 45 ||
BRP089.046.1 nava trīṇi sahasrāṇi tīrthāni guṇavanti ca |
BRP089.046.2 tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 46 ||
BRP089.047.1 smaraṇāt paṭhanād vāpi śravaṇād api nārada |
BRP089.047.2 sarvapāpavinirmukto dharmavān sa sukhī bhavet || 47 ||