38
BRP008.086.1 ayodhyāyāṃ mahārājo yaḥ purāsīn mahābalaḥ |
BRP008.086.2 ajas tu rāghavo jajñe tathā daśaratho 'py ajāt || 86 ||
BRP008.087.1 rāmo daśarathāj jajñe dharmātmā sumahāyaśāḥ |
BRP008.087.2 rāmasya tanayo jajñe kuśa ity abhisañjñitaḥ || 87 ||
BRP008.088.1 atithis tu kuśāj jajñe dharmātmā sumahāyaśāḥ |
BRP008.088.2 atithes tv abhavat putro niṣadho nāma vīryavān || 88 ||
BRP008.089.1 niṣadhasya nalaḥ putro nabhaḥ putro nalasya ca |
BRP008.089.2 nabhasya puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ || 89 ||
BRP008.090.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān |
BRP008.090.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ || 90 ||
BRP008.091.1 ahīnagos tu dāyādaḥ sudhanvā nāma pārthivaḥ |
BRP008.091.2 sudhanvanaḥ sutaś cāpi tato jajñe śalo nṛpaḥ || 91 ||
BRP008.092.1 ukyo nāma sa dharmātmā śalaputro babhūva ha |
BRP008.092.2 vajranābhaḥ sutas tasya nalas tasya mahātmanaḥ || 92 ||
BRP008.093.1 nalau dvāv eva vikhyātau purāṇe munisattamāḥ |
BRP008.093.2 vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ || 93 ||
BRP008.094.1 ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ |
BRP008.094.2 ete vivasvato vaṃśe rājāno bhūritejasaḥ || 94 ||
BRP008.095.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ |
BRP008.095.2 śrāddhadevasya devasya prajānāṃ puṣṭidasya ca |
BRP008.095.3 prajāvān eti sāyujyam ādityasya vivasvataḥ || 95 ||

Chapter 9: The origin of Soma, the abduction of Tārā, and the birth of Budha

SS 24-25

lomaharṣaṇa uvāca:

BRP009.001.1 pitā somasya bho viprā jajñe 'trir bhagavān ṛṣiḥ |
BRP009.001.2 brahmaṇo mānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ || 1 ||
BRP009.002.1 anuttaraṃ nāma tapo yena taptaṃ hi tat purā |
BRP009.002.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam || 2 ||
BRP009.003.1 ūrdhvam ācakrame tasya retaḥ somatvam īyivat |
BRP009.003.2 netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ || 3 ||
BRP009.004.1 taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhus tataḥ |
BRP009.004.2 sametya dhārayām āsur na ca tāḥ samaśaknuvan || 4 ||
BRP009.005.1 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ |
BRP009.005.2 tatas tābhiḥ sa tyaktas tu nipapāta vasundharām || 5 ||
BRP009.006.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ |
BRP009.006.2 ratham āropayām āsa lokānāṃ hitakāmyayā || 6 ||
BRP009.007.1 tasmin nipatite devāḥ putre 'treḥ paramātmani |
BRP009.007.2 tuṣṭuvur brahmaṇaḥ putrās tathānye munisattamāḥ || 7 ||