316
BRP090.035.1 tataḥ svarṇamayaḥ pakṣī vajradeho mahābalaḥ |
BRP090.035.2 vegī bhavan muniśreṣṭha punar viṣṇum iyāt sudhīḥ || 35 ||
BRP090.036.1 tataḥ prabhṛti tat tīrthaṃ gāruḍaṃ sarvakāmadam |
BRP090.036.2 tatra snānādi yat kiñcit karoti prayato naraḥ |
BRP090.036.3 sarvaṃ tad akṣayaṃ vatsa śivaviṣṇupriyāvaham || 36 ||

Chapter 91: Story of Jābāli and the cows

SS 156

brahmovāca:

BRP091.001.1 tato govardhanaṃ tīrthaṃ sarvapāpapraṇāśanam |
BRP091.001.2 pitṝṇāṃ puṇyajananaṃ smaraṇād api pāpanut || 1 ||
BRP091.002.1 tasya prabhāva eṣa syān mayā dṛṣṭas tu nārada |
BRP091.002.2 brāhmaṇaḥ karṣakaḥ kaścij jābālir iti viśrutaḥ || 2 ||
BRP091.003.1 na vimuñcaty anaḍvāhau madhyaṃ yāte 'pi bhāskare |
BRP091.003.2 pratodena pratudati pṛṣṭhato 'pi ca pārśvayoḥ || 3 ||
BRP091.004.1 tau gāvāv aśrupūrṇākṣau dṛṣṭvā gauḥ kāmadohinī |
BRP091.004.2 surabhir jagatāṃ mātā nandine sarvam abravīt || 4 ||
BRP091.005.1 sa cāpi vyathito bhūtvā śambhave tan nyavedayat |
BRP091.005.2 śambhuś ca vṛṣabhaṃ prāha sarvaṃ sidhyatu te vacaḥ || 5 ||
BRP091.006.1 śivājñāsahito nandī gojātaṃ sarvam āharat |
BRP091.006.2 naṣṭeṣu goṣu sarveṣu svarge martye tatas tvarā || 6 ||
BRP091.007.1 mām avocan suragaṇā vinā gobhir na jīvyate |
BRP091.007.2 tān avocaṃ surān sarvāñ śaṅkaraṃ yāta yācata || 7 ||
BRP091.008.1 tathaiveśaṃ tu te sarve stutvā kāryaṃ nyavedayan |
BRP091.008.2 īśo 'pi vibudhān āha jānāti vṛṣabho mama || 8 ||
BRP091.009.1 te vṛṣaṃ procur amarā dehi gā upakāriṇaḥ |
BRP091.009.2 vṛṣo 'pi vibudhān āha gosavaḥ kriyatāṃ kratuḥ || 9 ||
BRP091.010.1 tataḥ prāpsyatha gāḥ sarvā yā divyā yāś ca mānuṣāḥ |
BRP091.010.2 tataḥ pravartate yajño gosavo devanirmitaḥ || 10 ||
BRP091.011.1 gautamyāś ca śubhe pārśve gāvo vavṛdhire tataḥ |
BRP091.011.2 govardhanaṃ tu tat tīrthaṃ devānāṃ prītivardhanam || 11 ||
BRP091.012.1 tatra snānaṃ muniśreṣṭha gosahasraphalapradam |
BRP091.012.2 kiñcid dānādinā yat syāt phalaṃ tat tu na vidmahe || 12 ||