319
BRP092.038.1 kiṃ karomi ca kiṃ kṛtvā niṣkṛtir mama vai bhavet || 38 ||

brahmovāca:

BRP092.039.1 tad vipravacanaṃ śrutvā gālavaḥ prāha mā śucaḥ |
BRP092.039.2 tavedaṃ dvividhaṃ rūpaṃ nityaṃ paśyāmy apūrvavat || 39 ||
BRP092.040.1 tataḥ pṛṣṭo 'si vṛttāntaṃ śrutaṃ jñātaṃ mayā yathā |
BRP092.040.2 yat kṛtyaṃ tava tat sarvaṃ gaṅgāyāṃ pratyagāt kṣayam || 40 ||
BRP092.041.1 asya tīrthasya māhātmyād asyā devyāḥ prasādataḥ |
BRP092.041.2 pūto 'si pratyahaṃ vatsa nātra kāryā vicāraṇā || 41 ||
BRP092.042.1 prabhāte tava rūpāṇi sapāpāni tv aharniśam |
BRP092.042.2 paśye 'haṃ punar apy eva rūpaṃ tava guṇottamam || 42 ||
BRP092.043.1 āgacchantaṃ tv āgoyuktaṃ gacchantaṃ tvām anāgasam |
BRP092.043.2 paśyāmi nityaṃ tasmāt tvaṃ pūto devyā kṛto 'dhunā || 43 ||
BRP092.044.1 tasmān na kāryaṃ te kiñcid avaśiṣṭaṃ bhaviṣyati |
BRP092.044.2 iyaṃ ca mātā te vipra jñātā yā caiva bandhakī || 44 ||
BRP092.045.1 paścāttāpaṃ gatātyantaṃ nivṛttā tv atha pātakāt |
BRP092.045.2 bhūtānāṃ viṣaye prītir vatsa svābhāvikī yataḥ || 45 ||
BRP092.046.1 satsaṅgato mahāpuṇyān nivṛttir daivato bhavet |
BRP092.046.2 atyartham anutapteyaṃ prāgācaritapuṇyataḥ || 46 ||
BRP092.047.1 snānaṃ kṛtvā cātra tīrthe tataḥ pūtā bhaviṣyati |
BRP092.047.2 tathā tau cakratur ubhau mātāputrau ca nārada || 47 ||
BRP092.048.1 snānād babhūvatur ubhau gatapāpāv asaṃśayam |
BRP092.048.2 tataḥ prabhṛti tat tīrthaṃ dhautapāpaṃ pracakṣate || 48 ||
BRP092.049.1 pāpapraṇāśanaṃ nāma gālavaṃ ceti viśrutam |
BRP092.049.2 mahāpātakam alpaṃ vā tathā yac copapātakam |
BRP092.049.3 tat sarvaṃ nāśayed etad dhautapāpaṃ supuṇyadam || 49 ||

Chapter 93: Story of Viśvāmitra and Indra

SS 158

brahmovāca:

BRP093.001.1 yatra dāśarathī rāmaḥ sītayā sahito dvija |
BRP093.001.2 pitṝn santarpayām āsa pitṛtīrthaṃ tato viduḥ || 1 ||
BRP093.002.1 tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tarpaṇaṃ tathā |
BRP093.002.2 sarvam akṣayatām eti nātra kāryā vicāraṇā || 2 ||
BRP093.003.1 yatra dāśarathī rāmo viśvāmitraṃ mahāmunim |
BRP093.003.2 pūjayām āsa rājendro munibhis tattvadarśibhiḥ || 3 ||
BRP093.004.1 viśvāmitraṃ tu tat tīrtham ṛṣijuṣṭaṃ supuṇyadam |
BRP093.004.2 tatsvarūpaṃ ca vakṣyāmi paṭhitaṃ vedavādibhiḥ || 4 ||
BRP093.005.1 anāvṛṣṭir abhūt pūrvaṃ prajānām atibhīṣaṇā |
BRP093.005.2 viśvāmitro mahāprājñaḥ saśiṣyo gautamīm agāt || 5 ||