323
BRP094.029.1 ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ |
BRP094.029.2 nālaṃ kṛtānto 'py anuvīkṣituṃ tān |
BRP094.029.3 evaṃ viditvā śiva eva sarve |
BRP094.029.4 tvām eva bhaktyā parayā bhajante || 29 ||
BRP094.030.1 tvam eva jagatāṃ nātha kiṃ na smarasi śaṅkara |
BRP094.030.2 tvāṃ vinā kaḥ samartho 'tra vyavasthāṃ kartum īśvaraḥ || 30 ||

brahmovāca:

BRP094.031.1 evaṃ tu stuvatāṃ teṣāṃ purastād abhavac chivaḥ |
BRP094.031.2 kiṃ dadāmīti tān āha idam ūcuḥ surā api || 31 ||

devā ūcuḥ:

BRP094.032.1 ayaṃ vaivasvato dharmo niyantā sarvadehinām |
BRP094.032.2 dharmādharmavyavasthāyāṃ sthāpito lokapālakaḥ || 32 ||
BRP094.033.1 nāyaṃ vadham avāpnoti nāparādhī na pāpakṛt |
BRP094.033.2 vinā tena jagaddhātur naiva kiñcid bhaviṣyati || 33 ||
BRP094.034.1 tasmāj jīvaya deveśa yamaṃ sabalavāhanam |
BRP094.034.2 prārthanā saphalā nātha mahatsu na vṛthā bhavet || 34 ||

brahmovāca:

BRP094.035.1 tataḥ provāca bhagavāñ jīvayeyam asaṃśayam |
BRP094.035.2 yamaṃ yadi vaco me 'dya anumanyanti devatāḥ || 35 ||
BRP094.036.1 tataḥ procuḥ surāḥ sarve kurmo vākyaṃ tvayoditam |
BRP094.036.2 haribrahmādisahitaṃ vaśe yasyākhilaṃ jagat || 36 ||
BRP094.037.1 tataḥ provāca bhagavān amarān samupāgatān |
BRP094.037.2 madbhakto na mṛtiṃ yātu nety ūcur amarāḥ punaḥ || 37 ||
BRP094.038.1 amarāḥ syus tato deva sarvalokāś carācarāḥ |
BRP094.038.2 amartyamartyabhedo 'yaṃ na syād deva jaganmaya || 38 ||
BRP094.039.1 punar apy āha tāñ śambhuḥ śṛṇvantu mama bhāṣitam |
BRP094.039.2 madbhaktānāṃ vaiṣṇavānāṃ gautamīm anusevatām || 39 ||
BRP094.040.1 vayaṃ tu svāmino nityaṃ na mṛtyuḥ svāmyam arhati |
BRP094.040.2 vārttāpy eṣāṃ na kartavyā yamena tu kadācana || 40 ||
BRP094.041.1 ādhivyādhyādibhir jātu kāryo nābhibhavaḥ kvacit |
BRP094.041.2 ye śivaṃ śaraṇaṃ yātās te muktās tatkṣaṇād api || 41 ||
BRP094.042.1 sānugasya yamasyāto namasyāḥ sarva eva te |
BRP094.042.2 tathety ūcuḥ suragaṇā devadevaṃ śivaṃ prati || 42 ||
BRP094.043.1 tataś ca bhagavān nātho nandinaṃ prāha vāhanam || 43 ||

śiva uvāca:

BRP094.044.1 gautamyā udakena tvam abhiṣiñca mṛtaṃ yamam || 44 ||

brahmovāca:

BRP094.045.1 tato yamādayaḥ sarve abhiṣiktās tu nandinā |
BRP094.045.2 utthitāś ca sajīvās te dakṣiṇāśāṃ tato gatāḥ || 45 ||
BRP094.046.1 uttare gautamītīre viṣṇvādyāḥ sarvadaivatāḥ |
BRP094.046.2 sthitā āsan pūjayanto devadevaṃ maheśvaram || 46 ||
BRP094.047.1 tatrāsann ayutāny aṣṭa sahasrāṇi caturdaśa |
BRP094.047.2 tathā ṣaṭ ca sahasrāṇi punaḥ ṣaṭ ca tathaiva ca || 47 ||