324
BRP094.048.1 ṣaḍ dakṣiṇe tathā tīre tīrthānām ayutatrayam |
BRP094.048.2 puṇyam ākhyānam etad dhi śvetatīrthasya nārada || 48 ||
BRP094.049.1 yatrāsau patito mṛtyur mṛtyutīrthaṃ tad ucyate |
BRP094.049.2 tasya śravaṇamātreṇa sahasraṃ jīvate samāḥ || 49 ||
BRP094.050.1 tatra snānaṃ ca dānaṃ ca sarvapāpapraṇāśanam |
BRP094.050.2 śravaṇaṃ paṭhanaṃ cāpi smaraṇaṃ ca malakṣayam |
BRP094.050.3 karoti sarvalokānāṃ bhuktimuktipradāyakam || 50 ||

Chapter 95: Śukra (Uśanas) and the science of reviving the dead

SS 160

brahmovāca:

BRP095.001.1 śukratīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP095.001.2 sarvapāpapraśamanaṃ sarvavyādhivināśanam || 1 ||
BRP095.002.1 aṅgirāś ca bhṛguś caiva ṛṣī paramadhārmikau |
BRP095.002.2 tayoḥ putrau mahāprājñau rūpabuddhivilāsinau || 2 ||
BRP095.003.1 jīvaḥ kavir iti khyātau mātāpitror vaśe ratau |
BRP095.003.2 upanītau sutau dṛṣṭvā pitarāv ūcatur mithaḥ || 3 ||

ṛṣī ūcatuḥ:

BRP095.004.1 āvayor eka evāstu śāstā nityaṃ ca putrayoḥ |
BRP095.004.2 tasmād ekaḥ śāsitā syāt tiṣṭhatv eko yathāsukham || 4 ||

brahmovāca:

BRP095.005.1 etac chrutvā tataḥ śīghram aṅgirāḥ prāha bhārgavam |
BRP095.005.2 adhyāpayiṣye sadṛśaṃ sukhaṃ tiṣṭhatu bhārgavaḥ || 5 ||
BRP095.006.1 etac chrutvā cāṅgiraso vākyaṃ bhṛgukulodvahaḥ |
BRP095.006.2 tatheti matvāṅgirase śukraṃ tasmai nyavedayat || 6 ||
BRP095.007.1 ubhāv api sutau nityam adhyāpayati vai pṛthak |
BRP095.007.2 vaiṣamyabuddhyā tau bālau cirāc chukro 'bravīd idam || 7 ||

śukra uvāca:

BRP095.008.1 vaiṣamyeṇa guro māṃ tvam adhyāpayasi nityaśaḥ |
BRP095.008.2 gurūṇāṃ nedam ucitaṃ vaiṣamyaṃ putraśiṣyayoḥ || 8 ||
BRP095.009.1 vaiṣamyeṇa ca vartante mūḍhāḥ śiṣyeṣu deśikāḥ |
BRP095.009.2 naiṣā viṣamabuddhīnāṃ saṅkhyā pāpasya vidyate || 9 ||
BRP095.010.1 ācārya samyag jñāto 'si namasye 'haṃ punaḥ punaḥ |
BRP095.010.2 gaccheyaṃ gurum anyaṃ vai mām anujñātum arhasi || 10 ||
BRP095.011.1 gaccheyaṃ pitaraṃ brahman yady asau viṣamo bhavet |
BRP095.011.2 tato vānyatra gacchāmi svāmin pṛṣṭo 'si gamyate || 11 ||

brahmovāca:

BRP095.012.1 guruṃ bṛhaspatiṃ dṛṣṭvā anujñātas tv agāt tataḥ |
BRP095.012.2 avāptavidyaḥ pitaraṃ gaccheyaṃ cety acintayat || 12 ||
BRP095.013.1 tasmāt kam anupṛccheyam utkṛṣṭaḥ ko gurur bhavet |
BRP095.013.2 iti smaran mahāprājñam apṛcchad vṛddhagautamam || 13 ||