327
BRP096.015.1 tacchāntiṃ kuru kalyāṇa prasīda varado bhava |
BRP096.015.2 malaniryātanaṃ yasmin kurmas tasmin varān bahūn || 15 ||
BRP096.016.1 deśe dāsyāmahe sarve tad anujñātum arhasi |
BRP096.016.2 yasmin deśe surendrasya abhiṣeko bhaviṣyati || 16 ||
BRP096.017.1 sa sarvakāmadaḥ puṃsāṃ dhānyavṛkṣaphalair yutaḥ |
BRP096.017.2 nānāvṛṣṭir na durbhikṣaṃ bhaved atra kadācana || 17 ||

brahmovāca:

BRP096.018.1 mene tato muniśreṣṭho māṇḍavyo lokapūjitaḥ |
BRP096.018.2 abhiṣekaḥ kṛtas tatra malaniryātanaṃ tathā || 18 ||
BRP096.019.1 devais tadokto munibhiḥ sa deśo mālavas tataḥ |
BRP096.019.2 abhiṣikte surapatau jāte ca vimale tadā || 19 ||
BRP096.020.1 ānīya gautamīṃ gaṅgāṃ taṃ puṇyāyābhiṣecire |
BRP096.020.2 surāś ca ṛṣayaś caiva ahaṃ viṣṇus tathaiva ca || 20 ||
BRP096.021.1 vasiṣṭho gautamaś cāpi agastyo 'triś ca kaśyapaḥ |
BRP096.021.2 ete cānye ca ṛṣayo devā yakṣāḥ sapannagāḥ || 21 ||
BRP096.022.1 snānaṃ tatpuṇyatoyena akurvann abhiṣecanam |
BRP096.022.2 mayā punaḥ śacībhartā kamaṇḍalubhavena ca || 22 ||
BRP096.023.1 vāriṇāpy abhiṣiktaś ca tatra puṇyābhavan nadī |
BRP096.023.2 siktā ceti ca tatrāsīt te gaṅgāyāṃ ca saṅgate || 23 ||
BRP096.024.1 saṅgamau tatra vikhyātau sarvadā munisevitau |
BRP096.024.2 tataḥ prabhṛti tat tīrthaṃ puṇyāsaṅgamam ucyate || 24 ||
BRP096.025.1 siktāyāḥ saṅgame puṇyam aindraṃ tad abhidhīyate |
BRP096.025.2 tatra sapta sahasrāṇi tīrthāny āsañ śubhāni ca || 25 ||
BRP096.026.1 teṣu snānaṃ ca dānaṃ ca viśeṣeṇa tu saṅgame |
BRP096.026.2 sarvaṃ tad akṣayaṃ vidyān nātra kāryā vicāraṇā || 26 ||
BRP096.027.1 yad etat puṇyam ākhyānaṃ yaḥ paṭhec ca śṛṇoti vā |
BRP096.027.2 sarvapāpaiḥ sa mucyeta manovākkāyakarmajaiḥ || 27 ||

Chapter 97: How Kubera lost his kingdom and became lord of the north

SS 162-163

brahmovāca:

BRP097.001.1 paulastyaṃ tīrtham ākhyātaṃ sarvasiddhipradaṃ nṛṇām |
BRP097.001.2 prabhāvaṃ tasya vakṣyāmi bhraṣṭarājyapradāyakam || 1 ||
BRP097.002.1 uttarāśāpatiḥ pūrvam ṛddhisiddhisamanvitaḥ |
BRP097.002.2 purā laṅkāpatiś cāsīj jyeṣṭho viśravasaḥ sutaḥ || 2 ||
BRP097.003.1 tasyaite bhrātaraś cāsan balavanto 'mitaprabhāḥ |
BRP097.003.2 sāpatnā rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ || 3 ||
BRP097.004.1 te 'pi viśravasaḥ putrā rākṣasyāṃ rākṣasās tu te |
BRP097.004.2 maddattena vimānena dhanado bhrātṛbhiḥ saha || 4 ||
BRP097.005.1 mamāntikaṃ bhaktiyukto nityam eti tu yāti ca |
BRP097.005.2 rāvaṇasya tu yā mātā kupitā sābravīt sutān || 5 ||