1

Chapter 1: Setting of the recitation of the Purāṇa; creation of the world

SS 1-2
BRP001.001.1 yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate |
BRP001.001.2 yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ |
BRP001.001.3 yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ |
BRP001.001.4 taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam || 1 ||
BRP001.002.1 yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsannibham |
BRP001.002.2 nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam |
BRP001.002.3 vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum |
BRP001.002.4 taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam || 2 ||
BRP001.003.1 supuṇye naimiṣāraṇye pavitre sumanohare |
BRP001.003.2 nānāmunijanākīrṇe nānāpuṣpopaśobhite || 3 ||
BRP001.004.1 saralaiḥ karṇikāraiś ca panasair dhavakhādiraiḥ |
BRP001.004.2 āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ || 4 ||
BRP001.005.1 aśvatthaiḥ pārijātaiś ca candanāgurupāṭalaiḥ |
BRP001.005.2 bakulaiḥ saptaparṇaiś ca punnāgair nāgakesaraiḥ || 5 ||
BRP001.006.1 śālais tālais tamālaiś ca nārikelais tathārjunaiḥ |
BRP001.006.2 anyaiś ca bahubhir vṛkṣaiś campakādyaiś ca śobhite || 6 ||
BRP001.007.1 nānāpakṣigaṇākīrṇe nānāmṛgagaṇair yute |
BRP001.007.2 nānājalāśayaiḥ puṇyair dīrghikādyair alaṅkṛte || 7 ||
BRP001.008.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ |
BRP001.008.2 vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ || 8 ||
BRP001.009.1 sampannair gokulaiś caiva sarvatra samalaṅkṛte |
BRP001.009.2 yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ || 9 ||
BRP001.010.1 cīnakādyais tathā medhyaiḥ sasyaiś cānyaiś ca śobhite |
BRP001.010.2 tatra dīpte hutavahe hūyamāne mahāmakhe || 10 ||
BRP001.011.1 yajatāṃ naimiṣeyāṇāṃ sattre dvādaśavārṣike |
BRP001.011.2 ājagmus tatra munayas tathānye 'pi dvijātayaḥ || 11 ||
BRP001.012.1 tān āgatān dvijāṃs te tu pūjāṃ cakrur yathocitām |
BRP001.012.2 teṣu tatropaviṣṭeṣu ṛtvigbhiḥ sahiteṣu ca || 12 ||
BRP001.013.1 tatrājagāma sūtas tu matimāṃl lomaharṣaṇaḥ |
BRP001.013.2 taṃ dṛṣṭvā te munivarāḥ pūjāṃ cakrur mudānvitāḥ || 13 ||
BRP001.014.1 so 'pi tān pratipūjyaiva saṃviveśa varāsane |
BRP001.014.2 kathāṃ cakrus tadānyonyaṃ sūtena sahitā dvijāḥ || 14 ||
BRP001.015.1 kathānte vyāsaśiṣyaṃ te papracchuḥ saṃśayaṃ mudā |
BRP001.015.2 ṛtvigbhiḥ sahitāḥ sarve sadasyaiḥ saha dīkṣitāḥ || 15 ||