Chapter 10: The lunar dynasty: Amāvasu branch

SS 25-27

lomaharṣaṇa uvāca:

BRP010.001.1 budhasya tu muniśreṣṭhā vidvān putraḥ purūravāḥ |
BRP010.001.2 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ || 1 ||
BRP010.002.1 brahmavādī parākrāntaḥ śatrubhir yudhi durdamaḥ |
BRP010.002.2 āhartā cāgnihotrasya yajñānāṃ ca mahīpatiḥ || 2 ||
BRP010.003.1 satyavādī puṇyamatiḥ samyaksaṃvṛtamaithunaḥ |
BRP010.003.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā || 3 ||
BRP010.004.1 taṃ brahmavādinaṃ śāntaṃ dharmajñaṃ satyavādinam |
BRP010.004.2 urvaśī varayām āsa hitvā mānaṃ yaśasvinī || 4 ||
BRP010.005.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca |
BRP010.005.2 ṣaṭ pañca sapta cāṣṭau ca daśa cāṣṭau ca bho dvijāḥ || 5 ||
BRP010.006.1 vane caitrarathe ramye tathā mandākinītaṭe |
BRP010.006.2 alakāyāṃ viśālāyāṃ nandane ca vanottame || 6 ||
BRP010.007.1 uttarān sa kurūn prāpya manoramaphaladrumān |
BRP010.007.2 gandhamādanapādeṣu meruśṛṅge tathottare || 7 ||
41
BRP010.008.1 eteṣu vanamukhyeṣu surair ācariteṣu ca |
BRP010.008.2 urvaśyā sahito rājā reme paramayā mudā || 8 ||
BRP010.009.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute |
BRP010.009.2 rājyaṃ sa kārayām āsa prayāge pṛthivīpatiḥ || 9 ||
BRP010.010.1 evamprabhāvo rājāsīd ailas tu narasattamaḥ |
BRP010.010.2 uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ || 10 ||

lomaharṣaṇa uvāca:

BRP010.011.1 ailaputrā babhūvus te sapta devasutopamāḥ |
BRP010.011.2 gandharvaloke viditā āyur dhīmān amāvasuḥ || 11 ||
BRP010.012.1 viśvāyuś caiva dharmātmā śrutāyuś ca tathāparaḥ |
BRP010.012.2 dṛḍhāyuś ca vanāyuś ca bahvāyuś corvaśīsutāḥ || 12 ||
BRP010.013.1 amāvasos tu dāyādo bhīmo rājātha rājarāṭ |
BRP010.013.2 śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ || 13 ||
BRP010.014.1 vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ |
BRP010.014.2 suhotrasyābhavaj jahnuḥ keśinyā garbhasambhavaḥ || 14 ||
BRP010.015.1 ājahre yo mahat sattraṃ sarpamedhaṃ mahāmakham |
BRP010.015.2 patilobhena yaṃ gaṅgā patitvena sasāra ha || 15 ||
BRP010.016.1 necchataḥ plāvayām āsa tasya gaṅgā tadā sadaḥ |
BRP010.016.2 sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ || 16 ||
BRP010.017.1 sauhotrir aśapad gaṅgāṃ kruddho rājā dvijottamāḥ |
BRP010.017.2 eṣa te viphalaṃ yatnaṃ pibann ambhaḥ karomy aham || 17 ||
BRP010.018.1 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi |
BRP010.018.2 jahnurājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ || 18 ||
BRP010.019.1 upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm |
BRP010.019.2 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat || 19 ||
BRP010.020.1 yuvanāśvasya śāpena gaṅgārdhena vinirgatā |
BRP010.020.2 kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām || 20 ||
BRP010.021.1 jahnus tu dayitaṃ putraṃ sunadyaṃ nāma dhārmikam |
BRP010.021.2 kāveryāṃ janayām āsa ajakas tasya cātmajaḥ || 21 ||
BRP010.022.1 ajakasya tu dāyādo balākāśvo mahīpatiḥ |
BRP010.022.2 babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat || 22 ||
BRP010.023.1 kuśaputrā babhūvur hi catvāro devavarcasaḥ |
BRP010.023.2 kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā || 23 ||
BRP010.024.1 ballavaiḥ saha saṃvṛddho rājā vanacaraḥ sadā |
BRP010.024.2 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ || 24 ||
42
BRP010.025.1 labheyam iti taṃ śakras trāsād abhyetya jajñivān |
BRP010.025.2 pūrṇe varṣasahasre vai tataḥ śakro hy apaśyata || 25 ||
BRP010.026.1 atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ |
BRP010.026.2 samarthaḥ putrajanane svayam evāsya śāśvataḥ || 26 ||
BRP010.027.1 putrārthaṃ kalpayām āsa devendraḥ surasattamaḥ |
BRP010.027.2 sa gādhir abhavad rājā maghavān kauśikaḥ svayam || 27 ||
BRP010.028.1 paurā yasyābhavad bhāryā gādhis tasyām ajāyata |
BRP010.028.2 gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā || 28 ||
BRP010.029.1 tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ |
BRP010.029.2 tasyāḥ prītaḥ sa vai bhartā bhārgavo bhṛgunandanaḥ || 29 ||
BRP010.030.1 putrārthaṃ sādhayām āsa caruṃ gādhes tathaiva ca |
BRP010.030.2 uvācāhūya tāṃ bhāryām ṛcīko bhārgavas tadā || 30 ||
BRP010.031.1 upayojyaś carur ayaṃ tvayā mātrā svayaṃ śubhe |
BRP010.031.2 tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ || 31 ||
BRP010.032.1 ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ |
BRP010.032.2 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam || 32 ||
BRP010.033.1 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati |
BRP010.033.2 evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ || 33 ||
BRP010.034.1 tapasy abhirato nityam araṇyaṃ praviveśa ha |
BRP010.034.2 gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt || 34 ||
BRP010.035.1 tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ |
BRP010.035.2 carudvayaṃ gṛhītvā sā ṛṣeḥ satyavatī tadā || 35 ||
BRP010.036.1 carum ādāya yatnena sā tu mātre nyavedayat |
BRP010.036.2 mātā tu tasyā daivena duhitre svaṃ caruṃ dadau || 36 ||
BRP010.037.1 tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha |
BRP010.037.2 atha satyavatī sarvaṃ kṣatriyāntakaraṃ tadā || 37 ||
BRP010.038.1 dhārayām āsa dīptena vapuṣā ghoradarśanā |
BRP010.038.2 tām ṛcīkas tato dṛṣṭvā yogenābhyupasṛtya ca || 38 ||
BRP010.039.1 tato 'bravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm |
BRP010.039.2 mātrāsi vañcitā bhadre caruvyatyāsahetunā || 39 ||
BRP010.040.1 janayiṣyati hi putras te krūrakarmātidāruṇaḥ |
BRP010.040.2 bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ || 40 ||
BRP010.041.1 viśvaṃ hi brahma tapasā mayā tasmin samarpitam |
BRP010.041.2 evam uktā mahābhāgā bhartrā satyavatī tadā || 41 ||
BRP010.042.1 prasādayām āsa patiṃ putro me nedṛśo bhavet |
BRP010.042.2 brāhmaṇāpasadas tvatta ity ukto munir abravīt || 42 ||

ṛcīka uvāca:

BRP010.043.1 naiṣa saṅkalpitaḥ kāmo mayā bhadre tathāstv iti |
BRP010.043.2 ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt || 43 ||
43
BRP010.044.1 punaḥ satyavatī vākyam evam uktvābravīd idam |
BRP010.044.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam || 44 ||
BRP010.045.1 śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi |
BRP010.045.2 kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho || 45 ||
BRP010.046.1 yady anyathā na śakyaṃ vai kartum etad dvijottama |
BRP010.046.2 tataḥ prasādam akarot sa tasyās tapaso balāt || 46 ||
BRP010.047.1 putre nāsti viśeṣo me pautre vā varavarṇini |
BRP010.047.2 tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati || 47 ||
BRP010.048.1 tataḥ satyavatī putraṃ janayām āsa bhārgavam |
BRP010.048.2 tapasy abhirataṃ dāntaṃ jamadagniṃ samātmakam || 48 ||
BRP010.049.1 bhṛgor jagatyāṃ vaṃśe 'smiñ |
BRP010.049.2 jamadagnir ajāyata |
BRP010.049.3 sā hi satyavatī puṇyā satyadharmaparāyaṇā || 49 ||
BRP010.050.1 kauśikīti samākhyātā pravṛtteyaṃ mahānadī |
BRP010.050.2 ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ || 50 ||
BRP010.051.1 tasya kanyā mahābhāgā kāmalī nāma reṇukā |
BRP010.051.2 reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ || 51 ||
BRP010.052.1 ārcīko janayām āsa jāmadagnyaṃ sudāruṇam |
BRP010.052.2 sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam || 52 ||
BRP010.053.1 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam |
BRP010.053.2 aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ || 53 ||
BRP010.054.1 jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ |
BRP010.054.2 madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ || 54 ||
BRP010.055.1 viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ |
BRP010.055.2 janayām āsa putraṃ tu tapovidyāśamātmakam || 55 ||
BRP010.056.1 prāpya brahmarṣisamatāṃ yo 'yaṃ brahmarṣitāṃ gataḥ |
BRP010.056.2 viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ || 56 ||
BRP010.057.1 jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ |
BRP010.057.2 viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ || 57 ||
BRP010.058.1 prakhyātās triṣu lokeṣu teṣāṃ nāmāny ataḥparam |
BRP010.058.2 devarātaḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ || 58 ||
BRP010.059.1 śālāvatyāṃ hiraṇyākṣo reṇur jajñe 'tha reṇukaḥ |
BRP010.059.2 sāṅkṛtir gālavaś caiva mudgalaś caiva viśrutaḥ || 59 ||
BRP010.060.1 madhucchando jayaś caiva devalaś ca tathāṣṭakaḥ |
BRP010.060.2 kacchapo hāritaś caiva viśvāmitrasya te sutāḥ || 60 ||
BRP010.061.1 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām |
BRP010.061.2 pāṇino babhravaś caiva dhyānajapyās tathaiva ca || 61 ||
BRP010.062.1 pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ |
BRP010.062.2 lohitā yamadūtāś ca tathā kārūṣakāḥ smṛtāḥ || 62 ||
44
BRP010.063.1 pauravasya muniśreṣṭhā brahmarṣeḥ kauśikasya ca |
BRP010.063.2 sambandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ || 63 ||
BRP010.064.1 viśvāmitrātmajānāṃ tu śunaḥśepho 'grajaḥ smṛtaḥ |
BRP010.064.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ || 64 ||
BRP010.065.1 viśvāmitrasya putras tu śunaḥśepho 'bhavat kila |
BRP010.065.2 haridaśvasya yajñe tu paśutve viniyojitaḥ || 65 ||
BRP010.066.1 devair dattaḥ śunaḥśepho viśvāmitrāya vai punaḥ |
BRP010.066.2 devair dattaḥ sa vai yasmād devarātas tato 'bhavat || 66 ||
BRP010.067.1 devarātādayaḥ sapta viśvāmitrasya vai sutāḥ |
BRP010.067.2 dṛṣadvatīsutaś cāpi vaiśvāmitras tathāṣṭakaḥ || 67 ||
BRP010.068.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā |
BRP010.068.2 ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ || 68 ||