40
BRP009.027.1 iṣīkāstambam āsādya garbhaṃ sā cotsasarja ha |
BRP009.027.2 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ || 27 ||
BRP009.028.1 tataḥ saṃśayam āpannās tārām ūcuḥ surottamāḥ |
BRP009.028.2 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ || 28 ||
BRP009.029.1 pṛcchyamānā yadā devair nāha sā vibudhān kila |
BRP009.029.2 tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ || 29 ||
BRP009.030.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam |
BRP009.030.2 yad atra tathyaṃ tad brūhi tāre kasya sutas tv ayam || 30 ||
BRP009.031.1 uvāca prāñjaliḥ sā taṃ somasyeti pitāmaham |
BRP009.031.2 tadā taṃ mūrdhni cāghrāya somo rājā sutaṃ prati || 31 ||
BRP009.032.1 budha ity akaron nāma tasya bālasya dhīmataḥ |
BRP009.032.2 pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ || 32 ||
BRP009.033.1 utpādayām āsa tadā putraṃ vairājaputrikam |
BRP009.033.2 tasyāpatyaṃ mahātejā babhūvailaḥ purūravāḥ || 33 ||
BRP009.034.1 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ |
BRP009.034.2 etat somasya vo janma kīrtitaṃ kīrtivardhanam || 34 ||
BRP009.035.1 vaṃśam asya muniśreṣṭhāḥ kīrtyamānaṃ nibodhata |
BRP009.035.2 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṅkalpasādhanam || 35 ||
BRP009.036.1 somasya janma śrutvaiva pāpebhyo vipramucyate || 36 ||

Chapter 10: The lunar dynasty: Amāvasu branch

SS 25-27

lomaharṣaṇa uvāca:

BRP010.001.1 budhasya tu muniśreṣṭhā vidvān putraḥ purūravāḥ |
BRP010.001.2 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ || 1 ||
BRP010.002.1 brahmavādī parākrāntaḥ śatrubhir yudhi durdamaḥ |
BRP010.002.2 āhartā cāgnihotrasya yajñānāṃ ca mahīpatiḥ || 2 ||
BRP010.003.1 satyavādī puṇyamatiḥ samyaksaṃvṛtamaithunaḥ |
BRP010.003.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā || 3 ||
BRP010.004.1 taṃ brahmavādinaṃ śāntaṃ dharmajñaṃ satyavādinam |
BRP010.004.2 urvaśī varayām āsa hitvā mānaṃ yaśasvinī || 4 ||
BRP010.005.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca |
BRP010.005.2 ṣaṭ pañca sapta cāṣṭau ca daśa cāṣṭau ca bho dvijāḥ || 5 ||
BRP010.006.1 vane caitrarathe ramye tathā mandākinītaṭe |
BRP010.006.2 alakāyāṃ viśālāyāṃ nandane ca vanottame || 6 ||
BRP010.007.1 uttarān sa kurūn prāpya manoramaphaladrumān |
BRP010.007.2 gandhamādanapādeṣu meruśṛṅge tathottare || 7 ||