41
BRP010.008.1 eteṣu vanamukhyeṣu surair ācariteṣu ca |
BRP010.008.2 urvaśyā sahito rājā reme paramayā mudā || 8 ||
BRP010.009.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute |
BRP010.009.2 rājyaṃ sa kārayām āsa prayāge pṛthivīpatiḥ || 9 ||
BRP010.010.1 evamprabhāvo rājāsīd ailas tu narasattamaḥ |
BRP010.010.2 uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ || 10 ||

lomaharṣaṇa uvāca:

BRP010.011.1 ailaputrā babhūvus te sapta devasutopamāḥ |
BRP010.011.2 gandharvaloke viditā āyur dhīmān amāvasuḥ || 11 ||
BRP010.012.1 viśvāyuś caiva dharmātmā śrutāyuś ca tathāparaḥ |
BRP010.012.2 dṛḍhāyuś ca vanāyuś ca bahvāyuś corvaśīsutāḥ || 12 ||
BRP010.013.1 amāvasos tu dāyādo bhīmo rājātha rājarāṭ |
BRP010.013.2 śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ || 13 ||
BRP010.014.1 vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ |
BRP010.014.2 suhotrasyābhavaj jahnuḥ keśinyā garbhasambhavaḥ || 14 ||
BRP010.015.1 ājahre yo mahat sattraṃ sarpamedhaṃ mahāmakham |
BRP010.015.2 patilobhena yaṃ gaṅgā patitvena sasāra ha || 15 ||
BRP010.016.1 necchataḥ plāvayām āsa tasya gaṅgā tadā sadaḥ |
BRP010.016.2 sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ || 16 ||
BRP010.017.1 sauhotrir aśapad gaṅgāṃ kruddho rājā dvijottamāḥ |
BRP010.017.2 eṣa te viphalaṃ yatnaṃ pibann ambhaḥ karomy aham || 17 ||
BRP010.018.1 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi |
BRP010.018.2 jahnurājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ || 18 ||
BRP010.019.1 upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm |
BRP010.019.2 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat || 19 ||
BRP010.020.1 yuvanāśvasya śāpena gaṅgārdhena vinirgatā |
BRP010.020.2 kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām || 20 ||
BRP010.021.1 jahnus tu dayitaṃ putraṃ sunadyaṃ nāma dhārmikam |
BRP010.021.2 kāveryāṃ janayām āsa ajakas tasya cātmajaḥ || 21 ||
BRP010.022.1 ajakasya tu dāyādo balākāśvo mahīpatiḥ |
BRP010.022.2 babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat || 22 ||
BRP010.023.1 kuśaputrā babhūvur hi catvāro devavarcasaḥ |
BRP010.023.2 kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā || 23 ||
BRP010.024.1 ballavaiḥ saha saṃvṛddho rājā vanacaraḥ sadā |
BRP010.024.2 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ || 24 ||