42
BRP010.025.1 labheyam iti taṃ śakras trāsād abhyetya jajñivān |
BRP010.025.2 pūrṇe varṣasahasre vai tataḥ śakro hy apaśyata || 25 ||
BRP010.026.1 atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ |
BRP010.026.2 samarthaḥ putrajanane svayam evāsya śāśvataḥ || 26 ||
BRP010.027.1 putrārthaṃ kalpayām āsa devendraḥ surasattamaḥ |
BRP010.027.2 sa gādhir abhavad rājā maghavān kauśikaḥ svayam || 27 ||
BRP010.028.1 paurā yasyābhavad bhāryā gādhis tasyām ajāyata |
BRP010.028.2 gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā || 28 ||
BRP010.029.1 tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ |
BRP010.029.2 tasyāḥ prītaḥ sa vai bhartā bhārgavo bhṛgunandanaḥ || 29 ||
BRP010.030.1 putrārthaṃ sādhayām āsa caruṃ gādhes tathaiva ca |
BRP010.030.2 uvācāhūya tāṃ bhāryām ṛcīko bhārgavas tadā || 30 ||
BRP010.031.1 upayojyaś carur ayaṃ tvayā mātrā svayaṃ śubhe |
BRP010.031.2 tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ || 31 ||
BRP010.032.1 ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ |
BRP010.032.2 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam || 32 ||
BRP010.033.1 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati |
BRP010.033.2 evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ || 33 ||
BRP010.034.1 tapasy abhirato nityam araṇyaṃ praviveśa ha |
BRP010.034.2 gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt || 34 ||
BRP010.035.1 tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ |
BRP010.035.2 carudvayaṃ gṛhītvā sā ṛṣeḥ satyavatī tadā || 35 ||
BRP010.036.1 carum ādāya yatnena sā tu mātre nyavedayat |
BRP010.036.2 mātā tu tasyā daivena duhitre svaṃ caruṃ dadau || 36 ||
BRP010.037.1 tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha |
BRP010.037.2 atha satyavatī sarvaṃ kṣatriyāntakaraṃ tadā || 37 ||
BRP010.038.1 dhārayām āsa dīptena vapuṣā ghoradarśanā |
BRP010.038.2 tām ṛcīkas tato dṛṣṭvā yogenābhyupasṛtya ca || 38 ||
BRP010.039.1 tato 'bravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm |
BRP010.039.2 mātrāsi vañcitā bhadre caruvyatyāsahetunā || 39 ||
BRP010.040.1 janayiṣyati hi putras te krūrakarmātidāruṇaḥ |
BRP010.040.2 bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ || 40 ||
BRP010.041.1 viśvaṃ hi brahma tapasā mayā tasmin samarpitam |
BRP010.041.2 evam uktā mahābhāgā bhartrā satyavatī tadā || 41 ||
BRP010.042.1 prasādayām āsa patiṃ putro me nedṛśo bhavet |
BRP010.042.2 brāhmaṇāpasadas tvatta ity ukto munir abravīt || 42 ||

ṛcīka uvāca:

BRP010.043.1 naiṣa saṅkalpitaḥ kāmo mayā bhadre tathāstv iti |
BRP010.043.2 ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt || 43 ||