332
BRP100.003.1 apsarā ca nadī yatra saṅgatā gaṅgayā tathā |
BRP100.003.2 tattīrthasmaraṇād eva kṛtakṛtyo bhaven naraḥ || 3 ||
BRP100.004.1 sarvapāpapraśamanaṃ śṛṇu yatnena nārada |
BRP100.004.2 indreṇa hiṃsitāḥ pūrvaṃ vālakhilyā maharṣayaḥ |
BRP100.004.3 dattārdhatapasaḥ sarve procus te kāśyapaṃ munim || 4 ||

vālakhilyā ūcuḥ:

BRP100.005.1 putram utpādayānena indradarpaharaṃ śubham |
BRP100.005.2 tapaso 'rdhaṃ tu dāsyāmas tathety āha munis tu tān || 5 ||
BRP100.006.1 suparṇāyāṃ tato garbham ādadhe sa prajāpatiḥ |
BRP100.006.2 kadrvāṃ caiva śanair brahman sarpāṇāṃ sarpamātari || 6 ||
BRP100.007.1 te garbhiṇyāv ubhe āha gantukāmaḥ prajāpatiḥ |
BRP100.007.2 aparādho na ca kvāpi kāryo gamanam eva ca || 7 ||
BRP100.008.1 anyatra gamanāc chāpo bhaviṣyati na saṃśayaḥ || 8 ||

brahmovāca:

BRP100.009.1 ity uktvā sa yayau patnyau gate bhartari te ubhe |
BRP100.009.2 tadaiva jagmatuḥ sattram ṛṣīṇāṃ bhāvitātmanām || 9 ||
BRP100.010.1 brahmavṛndasamākīrṇaṃ gaṅgātīrasamāśritam |
BRP100.010.2 unmatte te ubhe nityaṃ vayaḥsampattigarvite || 10 ||
BRP100.011.1 nivāryamāṇe bahuśo munibhis tattvadarśibhiḥ |
BRP100.011.2 vikurvatyau tatra sattre samāni ca havīṃṣi ca || 11 ||
BRP100.012.1 yoṣitāṃ durvilasitaṃ kaḥ saṃvaritum īśvaraḥ |
BRP100.012.2 te dṛṣṭvā cukṣubhur viprā apamārgarate ubhe || 12 ||
BRP100.013.1 apamārgasthite yasmād āpage hi bhaviṣyathaḥ |
BRP100.013.2 suparṇā caiva kadrūś ca nadyau te sambabhūvatuḥ || 13 ||
BRP100.014.1 sa kadācid gṛhaṃ prāyāt kaśyapo 'tha prajāpatiḥ |
BRP100.014.2 ṛṣibhyas tatra vṛttāntaṃ śāpaṃ tābhyāṃ savistaram || 14 ||
BRP100.015.1 śrutvā tu vismayāviṣṭaḥ kiṃ karomīty acintayat |
BRP100.015.2 ṛṣibhyaḥ kathayām āsa vālakhilyā iti śrutāḥ || 15 ||
BRP100.016.1 ta ūcuḥ kaśyapaṃ vipraṃ gatvā gaṅgāṃ tu gautamīm |
BRP100.016.2 tatra stuhi maheśānaṃ punar bhārye bhaviṣyataḥ || 16 ||
BRP100.017.1 brahmahatyābhayād eva yatra devo maheśvaraḥ |
BRP100.017.2 gaṅgāmadhye sadā hy āste madhyameśvarasañjñayā || 17 ||
BRP100.018.1 tathety uktvā kaśyapo 'pi snātvā gaṅgāṃ jitavrataḥ |
BRP100.018.2 tuṣṭāva stavanaiḥ puṇyair devadevaṃ maheśvaram || 18 ||

kaśyapa uvāca:

BRP100.019.1 lokatrayaikādhipater na yasya |
BRP100.019.2 kutrāpi vastuny abhimānaleśaḥ |
BRP100.019.3 sa siddhanātho 'khilaviśvakartā |
BRP100.019.4 bhartā śivāyā bhavatu prasannaḥ || 19 ||
BRP100.020.1 tāpatrayoṣṇadyutitāpitānām |
BRP100.020.2 itas tato vai paridhāvatāṃ ca |
BRP100.020.3 śarīriṇāṃ sthāvarajaṅgamānāṃ |
BRP100.020.4 tvam eva duḥkhavyapanodadakṣaḥ || 20 ||