333
BRP100.021.1 sattvādiyogas trividho 'pi yasya |
BRP100.021.2 śakrādibhir vaktum aśakya eva |
BRP100.021.3 vicitravṛttiṃ paricintya somaṃ |
BRP100.021.4 sukhī sadā dānaparo vareṇyaḥ || 21 ||

brahmovāca:

BRP100.022.1 ityādistutibhir devaḥ stuto gaurīpatiḥ śivaḥ |
BRP100.022.2 prasanno hy adadāc chambhuḥ kaśyapāya varān bahūn || 22 ||
BRP100.023.1 bhāryārthinaṃ tu taṃ prāha syātāṃ bhārye ubhe tu te |
BRP100.023.2 nadīsvarūpe patnyau ye gaṅgāṃ prāpya saridvarām || 23 ||
BRP100.024.1 tatsaṅgamanamātreṇa tābhyāṃ bhūyāt svakaṃ vapuḥ |
BRP100.024.2 te garbhiṇyau punar jāte gaṅgāyāś ca prasādataḥ || 24 ||
BRP100.025.1 tataḥ prajāpatiḥ prīto bhārye prāpya mahāmanāḥ |
BRP100.025.2 āhvayām āsa tān viprān gautamītīram āśritān || 25 ||
BRP100.026.1 sīmantonnayanaṃ cakre tābhyāṃ prītaḥ prajāpatiḥ |
BRP100.026.2 brāhmaṇān pūjayām āsa vidhidṛṣṭena karmaṇā || 26 ||
BRP100.027.1 bhuktavatsv atha vipreṣu kaśyapasyātha mandire |
BRP100.027.2 bhartṛsamīpopaviṣṭā kadrūr viprān nirīkṣya ca || 27 ||
BRP100.028.1 tataḥ kadrūr ṛṣīn akṣṇā prāhasat te ca cukṣubhuḥ |
BRP100.028.2 yenākṣṇā hasitā pāpe bhajyatāṃ te 'kṣi pāpavat || 28 ||
BRP100.029.1 kāṇābhavat tataḥ kadrūḥ sarpamāteti yocyate |
BRP100.029.2 tataḥ prasādayām āsa kaśyapo bhagavān ṛṣīn || 29 ||
BRP100.030.1 tataḥ prasannās te procur gautamī saritāṃ varā |
BRP100.030.2 aparādhasahasrebhyo rakṣiṣyati ca sevanāt || 30 ||
BRP100.031.1 bhāryānvitas tathā cakre kaśyapo munisattamaḥ |
BRP100.031.2 tataḥ prabhṛti tat tīrtham ubhayoḥ saṅgamaṃ viduḥ |
BRP100.031.3 sarvapāpapraśamanaṃ sarvakratuphalapradam || 31 ||

Chapter 101: Purūravas and Sarasvatī

SS 165-166

brahmovāca:

BRP101.001.1 purūravasam ākhyātaṃ tīrthaṃ vedavido viduḥ |
BRP101.001.2 smaraṇād eva pāpānāṃ nāśanaṃ kiṃ tu darśanāt || 1 ||
BRP101.002.1 purūravā brahmasadaḥ prāpya tatra sarasvatīm |
BRP101.002.2 yadṛcchayā devanadīṃ hasantīṃ brahmaṇo 'ntike |
BRP101.002.3 tāṃ dṛṣṭvā rūpasampannām urvaśīṃ prāha bhūpatiḥ || 2 ||

rājovāca:

BRP101.003.1 keyaṃ rūpavatī sādhvī sthiteyaṃ brahmaṇo 'ntike |
BRP101.003.2 sarvāsām uttamā yoṣid dīpayantī sabhām imām || 3 ||