339
BRP104.045.1 ajīgartam iti khyātam ṛṣes tu vayasaḥ sutam |
BRP104.045.2 tribhiḥ putrair anuvṛtaṃ bhāryayā kṣīṇavṛttikam |
BRP104.045.3 taṃ dṛṣṭvā nṛpateḥ putro namasyedaṃ vaco 'bravīt || 45 ||

rohita uvāca:

BRP104.046.1 kṣīṇavṛttiḥ kṛśaḥ kasmād durmanā iva lakṣyase || 46 ||

brahmovāca:

BRP104.047.1 ajīgarto 'pi covāca rohitaṃ nṛpateḥ sutam || 47 ||

ajīgarta uvāca:

BRP104.048.1 vartanaṃ nāsti dehasya bhoktāro bahavaś ca me |
BRP104.048.2 vinānnena mariṣyāmo brūhi kiṃ karavāmahe || 48 ||

brahmovāca:

BRP104.049.1 tac chrutvā punar apy āha nṛpaputra ṛṣiṃ tadā || 49 ||

rohita uvāca:

BRP104.050.1 tava kiṃ vartate citte tad brūhi vadatāṃ vara || 50 ||

ajīgarta uvāca:

BRP104.051.1 hiraṇyaṃ rajataṃ gāvo dhānyaṃ vastrādikaṃ na me |
BRP104.051.2 vidyate nṛpaśārdūla vartanaṃ nāsti me tataḥ || 51 ||
BRP104.052.1 sutā me santi bhāryā ca ahaṃ vai pañcamas tathā |
BRP104.052.2 naiteṣāṃ katamasyāpi kretānnena nṛpottama || 52 ||

rohita uvāca:

BRP104.053.1 kiṃ krīṇāsi mahābuddhe 'jīgarta satyam eva me |
BRP104.053.2 vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ || 53 ||

ajīgarta uvāca:

BRP104.054.1 trayāṇām api putrāṇām ekaṃ vā māṃ tathaiva ca |
BRP104.054.2 bhāryāṃ vāpi gṛhāṇemāṃ krītvā jīvāmahe vayam || 54 ||

rohita uvāca:

BRP104.055.1 kiṃ bhāryayā mahābuddhe kiṃ tvayā vṛddharūpiṇā |
BRP104.055.2 yuvānaṃ dehi putraṃ me putrāṇāṃ yaṃ tvam icchasi || 55 ||

ajīgarta uvāca:

BRP104.056.1 jyeṣṭhaputraṃ śunaḥpucchaṃ nāhaṃ krīṇāmi rohita |
BRP104.056.2 mātā kanīyasaṃ cāpi na krīṇāti tato 'nayoḥ |
BRP104.056.3 madhyamaṃ tu śunaḥśepaṃ krīṇāmi vada taddhanam || 56 ||

rohita uvāca:

BRP104.057.1 varuṇāya paśuḥ kalpyaḥ puruṣo guṇavattaraḥ |
BRP104.057.2 yadi krīṇāsi mūlyaṃ tvaṃ vada satyaṃ mahāmune || 57 ||

brahmovāca:

BRP104.058.1 tathety uktvā tv ajīgartaḥ putramūlyam akalpayat |
BRP104.058.2 gavāṃ sahasraṃ dhānyānāṃ niṣkānāṃ cāpi vāsasām |
BRP104.058.3 rājaputra varaṃ dehi dāsyāmi svasutaṃ tava || 58 ||

brahmovāca:

BRP104.059.1 tathety uktvā rohito 'pi prādāt savasanaṃ dhanam |
BRP104.059.2 dattvā jagāma pitaram ṛṣiputreṇa rohitaḥ |
BRP104.059.3 pitre nivedayām āsa krayakrītam ṛṣeḥ sutam || 59 ||