340

rohita uvāca:

BRP104.060.1 varuṇāya yajasva tvaṃ paśunā tvam arug bhava || 60 ||

brahmovāca:

BRP104.061.1 tathovāca hariścandraḥ putravākyād anantaram || 61 ||

hariścandra uvāca:

BRP104.062.1 brāhmaṇāḥ kṣatriyā vaiśyā rājñā pālyā iti śrutiḥ |
BRP104.062.2 viśeṣatas tu varṇānāṃ guravo hi dvijottamāḥ || 62 ||
BRP104.063.1 viṣṇor api hi ye pūjyā mādṛśāḥ kuta eva hi |
BRP104.063.2 avajñayāpi yeṣāṃ syān nṛpāṇāṃ svakulakṣayaḥ || 63 ||
BRP104.064.1 tān paśūn kṛtvā kṛpaṇaṃ kathaṃ rakṣitum utsahe |
BRP104.064.2 ahaṃ ca brāhmaṇaṃ kuryāṃ paśuṃ naitad dhi yujyate || 64 ||
BRP104.065.1 varaṃ hi jātu maraṇaṃ na kathañcid dvijaṃ paśum |
BRP104.065.2 karomi tasmāt putra tvaṃ brāhmaṇena sukhaṃ vraja || 65 ||

brahmovāca:

BRP104.066.1 etasminn antare tatra vāg uvācāśarīriṇī || 66 ||

ākāśavāg uvāca:

BRP104.067.1 gautamīṃ gaccha rājendra ṛtvigbhiḥ sapurohitaḥ |
BRP104.067.2 paśunā vipraputreṇa rohitena sutena ca || 67 ||
BRP104.068.1 tvayā kāryaḥ kratuś caiva śunaḥśepavadhaṃ vinā |
BRP104.068.2 kratuḥ pūrṇo bhavet tatra tasmād yāhi mahāmate || 68 ||

brahmovāca:

BRP104.069.1 tac chrutvā vacanaṃ śīghraṃ gaṅgām agān nṛpottamaḥ |
BRP104.069.2 viśvāmitreṇa ṛṣiṇā vasiṣṭhena purodhasā || 69 ||
BRP104.070.1 vāmadevena ṛṣiṇā tathānyair munibhiḥ saha |
BRP104.070.2 prāpya gaṅgāṃ gautamīṃ tāṃ naramedhāya dīkṣitaḥ || 70 ||
BRP104.071.1 vedimaṇḍapakuṇḍādi yūpapaśvādi cākarot |
BRP104.071.2 kṛtvā sarvaṃ yathānyāyaṃ tasmin yajñe pravartite || 71 ||
BRP104.072.1 śunaḥśepaṃ paśuṃ yūpe nibadhyātha samantrakam |
BRP104.072.2 vāribhiḥ prokṣitaṃ dṛṣṭvā viśvāmitro 'bravīd idam || 72 ||

viśvāmitra uvāca:

BRP104.073.1 devān ṛṣīn hariścandraṃ rohitaṃ ca viśeṣataḥ |
BRP104.073.2 anujānantv imaṃ sarve śunaḥśepaṃ dvijottamam || 73 ||
BRP104.074.1 yebhyas tv ayaṃ havir deyo devebhyo 'yaṃ pṛthak pṛthak |
BRP104.074.2 anujānantu te sarve śunaḥśepaṃ viśeṣataḥ || 74 ||
BRP104.075.1 vasābhir lomabhis tvagbhir māṃsaiḥ sanmantritair makhe |
BRP104.075.2 agnau hoṣyaḥ paśuś cāyaṃ śunaḥśepo dvijottamaḥ || 75 ||
BRP104.076.1 upāsitāḥ syur viprendrās te sarve tv anumanya mām |
BRP104.076.2 gautamīṃ yāntu viprendrāḥ snātvā devān pṛthak pṛthak || 76 ||
BRP104.077.1 mantraiḥ stotraiḥ stuvantas te mudaṃ yāntu śive ratāḥ |
BRP104.077.2 enaṃ rakṣantu munayo devāś ca haviṣo bhujaḥ || 77 ||