337
BRP104.011.1 putra eva paro loko dharmaḥ kāmo 'rtha eva ca |
BRP104.011.2 putro muktiḥ paraṃ jyotis tārakaḥ sarvadehinām || 11 ||
BRP104.012.1 vinā putreṇa rājendra svargamokṣau sudurlabhau |
BRP104.012.2 putra eva paro loke dharmakāmārthasiddhaye || 12 ||
BRP104.013.1 vinā putreṇa yad dattaṃ vinā putreṇa yad dhutam |
BRP104.013.2 vinā putreṇa yaj janma vyarthaṃ tad avabhāti me || 13 ||
BRP104.014.1 tasmāt putrasamaṃ kiñcit kāmyaṃ nāsti jagattraye |
BRP104.014.2 tac chrutvā vismayavāṃs tāv uvāca nṛpaḥ punaḥ || 14 ||

hariścandra uvāca:

BRP104.015.1 kathaṃ me syāt suto brūtāṃ yatra kvāpi yathātatham |
BRP104.015.2 yena kenāpy upāyena kṛtvā kiñcit tu pauruṣam |
BRP104.015.3 mantreṇa yāgadānābhyām utpādyo 'sau suto mayā || 15 ||

brahmovāca:

BRP104.016.1 tāv ūcatur nṛpaśreṣṭhaṃ hariścandraṃ sutārthinam |
BRP104.016.2 dhyātvā kṣaṇaṃ tathā samyag gautamīṃ yāhi mānada || 16 ||
BRP104.017.1 tatrāpāmpatir utkṛṣṭaṃ dadāti manasīpsitam |
BRP104.017.2 varuṇaḥ sarvadātā vai munibhiḥ parikīrtitaḥ || 17 ||
BRP104.018.1 sa tu prītaḥ śanaiḥ kāle tava putraṃ pradāsyati |
BRP104.018.2 etac chrutvā nṛpaśreṣṭho munivākyaṃ tathākarot || 18 ||
BRP104.019.1 toṣayām āsa varuṇaṃ gautamītīram āśritaḥ |
BRP104.019.2 tataś ca tuṣṭo varuṇo hariścandram uvāca ha || 19 ||

varuṇa uvāca:

BRP104.020.1 putraṃ dāsyāmi te rājaṃl lokatrayavibhūṣaṇam |
BRP104.020.2 yadi yakṣyasi tenaiva tava putro bhaved dhruvam || 20 ||

brahmovāca:

BRP104.021.1 hariścandro 'pi varuṇaṃ yakṣye tenety avocata |
BRP104.021.2 tato gatvā hariścandraś caruṃ kṛtvā tu vāruṇam || 21 ||
BRP104.022.1 bhāryāyai nṛpatiḥ prādāt tato jātaḥ suto nṛpāt |
BRP104.022.2 jāte putre apām īśaḥ provāca vadatāṃ varaḥ || 22 ||

varuṇa uvāca:

BRP104.023.1 adyaiva putro yaṣṭavyaḥ smarase vacanaṃ purā || 23 ||

brahmovāca:

BRP104.024.1 hariścandro 'pi varuṇaṃ provācedaṃ kramāgatam || 24 ||

hariścandra uvāca:

BRP104.025.1 nirdaśo medhyatāṃ yāti paśur yakṣye tato hy aham || 25 ||

brahmovāca:

BRP104.026.1 tac chrutvā vacanaṃ rājño varuṇo 'gāt svam ālayam |
BRP104.026.2 nirdaśe punar abhyetya yajasvety āha taṃ nṛpam || 26 ||