338
BRP104.027.1 rājāpi varuṇaṃ prāha nirdanto niṣphalaḥ paśuḥ |
BRP104.027.2 paśor danteṣu jāteṣu ehi gacchādhunāppate || 27 ||
BRP104.028.1 tac chrutvā rājavacanaṃ punaḥ prāyād apāmpatiḥ |
BRP104.028.2 jāteṣu caiva danteṣu saptavarṣeṣu nārada || 28 ||
BRP104.029.1 punar apy āha rājānaṃ yajasveti tato 'bravīt |
BRP104.029.2 rājāpi varuṇaṃ prāha patsyantīme apāmpate || 29 ||
BRP104.030.1 sampatsyanti tathā cānye tato yakṣye vrajādhunā |
BRP104.030.2 punaḥ prāyāt sa varuṇaḥ punardanteṣu nārada |
BRP104.030.3 yajasveti nṛpaṃ prāha rājā prāha tv apāmpatim || 30 ||

rājovāca:

BRP104.031.1 yadā tu kṣatriyo yajñe paśur bhavati vāripa |
BRP104.031.2 dhanurvedaṃ yadā vetti tadā syāt paśur uttamaḥ || 31 ||

brahmovāca:

BRP104.032.1 tac chrutvā rājavacanaṃ varuṇo 'gāt svam ālayam |
BRP104.032.2 yadāstreṣu ca śastreṣu samartho 'bhūt sa rohitaḥ || 32 ||
BRP104.033.1 sarvavedeṣu śāstreṣu vettābhūt sa tv arindamaḥ |
BRP104.033.2 yuvarājyam anuprāpte rohite ṣoḍaśābdike || 33 ||
BRP104.034.1 prītimān agamat tatra yatra rājā sarohitaḥ |
BRP104.034.2 āgatya varuṇaḥ prāha yajasvādya sutaṃ svakam || 34 ||
BRP104.035.1 om ity uktvā nṛpavara ṛtvijaḥ prāha bhūpatiḥ |
BRP104.035.2 rohitaṃ ca sutaṃ jyeṣṭhaṃ śṛṇvato varuṇasya ca || 35 ||

hariścandra uvāca:

BRP104.036.1 ehi putra mahāvīra yakṣye tvāṃ varuṇāya hi || 36 ||

brahmovāca:

BRP104.037.1 kim etad ity athovāca rohitaḥ pitaraṃ prati |
BRP104.037.2 pitāpi tad yathāvṛttam ācacakṣe savistaram |
BRP104.037.3 rohitaḥ pitaraṃ prāha śṛṇvato varuṇasya ca || 37 ||

rohita uvāca:

BRP104.038.1 ahaṃ pūrvaṃ mahārāja ṛtvigbhiḥ sapurohitaḥ |
BRP104.038.2 viṣṇave lokanāthāya yakṣye 'haṃ tvaritaṃ śuciḥ |
BRP104.038.3 paśunā varuṇenātha tad anujñātum arhasi || 38 ||

brahmovāca:

BRP104.039.1 rohitasya tu tad vākyaṃ śrutvā vārīśvaras tadā |
BRP104.039.2 kopena mahatāviṣṭo jalodaram athākarot || 39 ||
BRP104.040.1 hariścandrasya nṛpate rohitaḥ sa vanaṃ yayau |
BRP104.040.2 gṛhītvā sa dhanur divyaṃ rathārūḍho gatavyathaḥ || 40 ||
BRP104.041.1 yatra cārādhya varuṇaṃ hariścandro janeśvaraḥ |
BRP104.041.2 gaṅgāyāṃ prāptavān putraṃ tatrāgāt so 'pi rohitaḥ || 41 ||
BRP104.042.1 vyatītāny atha varṣāṇi pañca ṣaṣṭhe pravartati |
BRP104.042.2 tatra sthitvā nṛpasutaḥ śuśrāva nṛpate rujam || 42 ||
BRP104.043.1 mayā putreṇa jātena pitur vai kleśakāriṇā |
BRP104.043.2 kiṃ phalaṃ kiṃ nu kṛtyaṃ syād ity evaṃ paryacintayat || 43 ||
BRP104.044.1 tasyās tīre ṛṣīn puṇyān apaśyan nṛpateḥ sutaḥ |
BRP104.044.2 gaṅgātīre vartamānam apaśyad ṛṣisattamam || 44 ||