341

brahmovāca:

BRP104.078.1 tathety ūcuś ca munayo mene ca nṛpasattamaḥ |
BRP104.078.2 tato gatvā śunaḥśepo gaṅgāṃ trailokyapāvanīm || 78 ||
BRP104.079.1 snātvā tuṣṭāva tān devān ye tatra haviṣo bhujaḥ |
BRP104.079.2 tatas tuṣṭāḥ suragaṇāḥ śunaḥśepaṃ ca te mune |
BRP104.079.3 avadanta surāḥ sarve viśvāmitrasya śṛṇvataḥ || 79 ||

surā ūcuḥ:

BRP104.080.1 kratuḥ pūrṇo bhavatv eṣa śunaḥśepavadhaṃ vinā || 80 ||

brahmovāca:

BRP104.081.1 viśeṣeṇātha varuṇaś cāvadan nṛpasattamam |
BRP104.081.2 tataḥ pūrṇo 'bhavad rājño nṛmedho lokaviśrutaḥ || 81 ||
BRP104.082.1 devānāṃ ca prasādena munīnāṃ ca prasādataḥ |
BRP104.082.2 tīrthasya tu prasādena rājñaḥ pūrṇo 'bhavat kratuḥ || 82 ||
BRP104.083.1 viśvāmitraḥ śunaḥśepaṃ pūjayām āsa saṃsadi |
BRP104.083.2 akarod ātmanaḥ putraṃ pūjayitvā surāntike || 83 ||
BRP104.084.1 jyeṣṭhaṃ cakāra putrāṇām ātmanaḥ sa tu kauśikaḥ |
BRP104.084.2 na menire ye ca putrā viśvāmitrasya dhīmataḥ || 84 ||
BRP104.085.1 śunaḥśepasya ca jyaiṣṭhyaṃ tāñ śaśāpa sa kauśikaḥ |
BRP104.085.2 jyaiṣṭhyaṃ ye menire putrāḥ pūjayām āsa tān sutān || 85 ||
BRP104.086.1 vareṇa muniśārdūlas tad etat kathitaṃ mayā |
BRP104.086.2 etat sarvaṃ yatra jātaṃ gautamyā dakṣiṇe taṭe || 86 ||
BRP104.087.1 tatra tīrthāni puṇyāni vikhyātāni surādibhiḥ |
BRP104.087.2 bahūni teṣāṃ nāmāni mattaḥ śṛṇu mahāmate || 87 ||
BRP104.088.1 hariścandraṃ śunaḥśepaṃ viśvāmitraṃ sarohitam |
BRP104.088.2 ityādy aṣṭa sahasrāṇi tīrthāny atha caturdaśa || 88 ||
BRP104.089.1 teṣu snānaṃ ca dānaṃ ca naramedhaphalapradam |
BRP104.089.2 ākhyātaṃ cāsya māhātmyaṃ tīrthasya munisattama || 89 ||
BRP104.090.1 yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi bhaktitaḥ |
BRP104.090.2 aputraḥ putram āpnoti yac cānyan manasaḥ priyam || 90 ||

Chapter 105: Story of the (first) purchase of Soma

SS 170-171

brahmovāca:

BRP105.001.1 somatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam |
BRP105.001.2 tatra vṛttaṃ mahāpuṇyaṃ śṛṇu yatnena nārada || 1 ||
BRP105.002.1 somo rājāmṛtamayo gandharvāṇāṃ purābhavat |
BRP105.002.2 na devānāṃ tadā devā mām abhyetyedam abruvan || 2 ||

devā ūcuḥ:

BRP105.003.1 gandharvair āhṛtaḥ somo devānāṃ prāṇadaḥ purā |
BRP105.003.2 tam adhyāyan suragaṇā ṛṣayas tv atiduḥkhitāḥ |
BRP105.003.3 yathā syāt somo hy asmākaṃ tathā nītir vidhīyatām || 3 ||