342

brahmovāca:

BRP105.004.1 tatra vāg vibudhān āha gandharvāḥ strīṣu kāmukāḥ |
BRP105.004.2 tebhyo dattvātha māṃ devāḥ somam āhartum arhatha || 4 ||
BRP105.005.1 vācaṃ pratyūcur amarās tvāṃ dātuṃ na kṣamā vayam |
BRP105.005.2 vinā tenāpi na sthātuṃ śakyaṃ naiva tvayā vinā || 5 ||
BRP105.006.1 punar vāg abravīd devān punar eṣyāmy ahaṃ tv iha |
BRP105.006.2 atra buddhir vidhātavyā kriyatāṃ kratur uttamaḥ || 6 ||
BRP105.007.1 gautamyā dakṣiṇe tīre bhaved devāgamo yadi |
BRP105.007.2 makhaṃ tu viṣayaṃ kṛtvā āyāntu surasattamāḥ || 7 ||
BRP105.008.1 gandharvāḥ strīpriyā nityaṃ paṇadhvaṃ taṃ mayā saha |
BRP105.008.2 tathety uktvā suragaṇāḥ sarasvatyā vacaḥsthitāḥ || 8 ||
BRP105.009.1 devadūtaiḥ pṛthag devān yakṣān gandharvapannagān |
BRP105.009.2 āhvānaṃ cakrire tatra puṇye devagirau tadā || 9 ||
BRP105.010.1 tato devagirir nāma parvatasyābhavan mune |
BRP105.010.2 tatrāgaman suragaṇā gandharvā yakṣakinnarāḥ || 10 ||
BRP105.011.1 devāḥ siddhāś ca ṛṣayas tathāṣṭau devayonayaḥ |
BRP105.011.2 ṛṣibhir gautamītīre kriyamāṇe mahādhvare || 11 ||
BRP105.012.1 tatra devaiḥ parivṛtaḥ sahasrākṣo 'bhyabhāṣata || 12 ||

indra uvāca:

BRP105.013.1 gandharvān atha sampūjya sarasvatyāḥ samīpataḥ |
BRP105.013.2 sarasvatyā paṇadhvaṃ no yuṣmākam amṛtātmanā || 13 ||

brahmovāca:

BRP105.014.1 tac chakravacanāt te vai gandharvāḥ strīṣu kāmukāḥ |
BRP105.014.2 somaṃ dattvā surebhyas tu jagṛhus tāṃ sarasvatīm || 14 ||
BRP105.015.1 somo 'bhavac cāmarāṇāṃ gandharvāṇāṃ sarasvatī |
BRP105.015.2 avasat tatra vāgīśā tathāpi ca surāntike || 15 ||
BRP105.016.1 āyāti ca raho nityam upāṃśu kriyatām iti |
BRP105.016.2 ata eva hi somasya krayo bhavati nārada || 16 ||
BRP105.017.1 upāṃśunā vartitavyaṃ somakrayaṇa eva hi |
BRP105.017.2 tato 'bhavad devatānāṃ somaś cāpi sarasvatī || 17 ||
BRP105.018.1 gandharvāṇāṃ naiva somo naivāsīc ca sarasvatī |
BRP105.018.2 tatrāgaman sarva eva somārthaṃ gautamītaṭam || 18 ||
BRP105.019.1 gāvo devāḥ parvatā yakṣarakṣāḥ |
BRP105.019.2 siddhāḥ sādhyā munayo guhyakāś ca |
BRP105.019.3 gandharvās te marutaḥ pannagāś ca |
BRP105.019.4 sarvauṣadhyo mātaro lokapālāḥ |
BRP105.019.5 rudrādityā vasavaś cāśvinau ca |
BRP105.019.6 ye 'nye devā yajñabhāgasya yogyāḥ || 19 ||
BRP105.020.1 pañcaviṃśatinadyas tu gaṅgāyāṃ saṅgatā mune |
BRP105.020.2 pūrṇāhutir yatra dattā pūrṇākhyānaṃ tad ucyate || 20 ||
BRP105.021.1 gautamyāṃ saṅgatā yās tu sarvāś cāpi yathoditāḥ |
BRP105.021.2 tannāmadheyatīrthāni saṅkṣepāc chṛṇu nārada || 21 ||