343
BRP105.022.1 somatīrthaṃ ca gāndharvaṃ devatīrtham ataḥ param |
BRP105.022.2 pūrṇātīrthaṃ tataḥ śālaṃ śrīparṇāsaṅgamaṃ tathā || 22 ||
BRP105.023.1 svāgatāsaṅgamaṃ puṇyaṃ kusumāyāś ca saṅgamam |
BRP105.023.2 puṣṭisaṅgamam ākhyātaṃ karṇikāsaṅgamaṃ śubham || 23 ||
BRP105.024.1 vaiṇavīsaṅgamaś caiva kṛśarāsaṅgamas tathā |
BRP105.024.2 vāsavīsaṅgamaś caiva śivaśaryā tathā śikhī || 24 ||
BRP105.025.1 kusumbhikā upārathyā śāntijā devajā tadā |
BRP105.025.2 ajo vṛddhaḥ suro bhadro gautamyā saha saṅgatāḥ || 25 ||
BRP105.026.1 ete cānye ca bahavo nadīnadasahāyagāḥ |
BRP105.026.2 pṛthivyāṃ yāni tīrthāni hy agaman devaparvate || 26 ||
BRP105.027.1 somārthaṃ vai tathā cānye 'py āgaman makhamaṇḍapam |
BRP105.027.2 tāni tīrthāni gaṅgāyāṃ saṅgatāni yathākramam || 27 ||
BRP105.028.1 nadīrūpeṇa kāny eva nadarūpeṇa kānicit |
BRP105.028.2 sarorūpeṇa kāny atra stavarūpeṇa kānicit || 28 ||
BRP105.029.1 tāny eva sarvatīrthāni vikhyātāni pṛthak pṛthak |
BRP105.029.2 teṣu snānaṃ japo homaḥ pitṛtarpaṇam eva ca || 29 ||
BRP105.030.1 sarvakāmapradaṃ puṃsāṃ bhuktidaṃ muktibhājanam |
BRP105.030.2 eteṣāṃ paṭhanaṃ cāpi smaraṇaṃ vā karoti yaḥ |
BRP105.030.3 sarvapāpavinirmukto yāti viṣṇupuraṃ janaḥ || 30 ||

Chapter 106: Story of the origin and distribution of the nectar of immortality

SS 172-173

brahmovāca:

BRP106.001.1 pravarāsaṅgamo nāma śreṣṭhā caiva mahānadī |
BRP106.001.2 yatra siddheśvaro devaḥ sarvalokopakārakṛt || 1 ||
BRP106.002.1 devānāṃ dānavānāṃ ca saṅgamo 'bhūt sudāruṇaḥ |
BRP106.002.2 teṣāṃ parasparaṃ vāpi prītiś cābhūn mahāmune || 2 ||
BRP106.003.1 te 'py evaṃ mantrayām āsur devā vai dānavā mithaḥ |
BRP106.003.2 meruparvatam āsādya parasparahitaiṣiṇaḥ || 3 ||

devadaityā ūcuḥ:

BRP106.004.1 amṛtenāmaratvaṃ syād utpādyāmṛtam uttamam |
BRP106.004.2 pibāmaḥ sarva evaite bhavāmaś cāmarā vayam || 4 ||