351

gautamy uvāca:

BRP107.059.1 abhiṣiñcasva bhāryāṃ tvaṃ majjalair mantrasaṃyutaiḥ |
BRP107.059.2 kalaśair upacāraiś ca tataḥ patnī tava priyā || 59 ||
BRP107.060.1 surūpā cārusarvāṅgī subhagā cārulocanā |
BRP107.060.2 sarvalakṣaṇasampūrṇā ramyarūpam avāpsyati || 60 ||
BRP107.061.1 rūpavatyā punas tvaṃ vai bhāryayā cābhiṣecitaḥ |
BRP107.061.2 sarvalakṣaṇasampūrṇaḥ kāntaṃ rūpam avāpsyasi || 61 ||

brahmovāca:

BRP107.062.1 tatheti gāṅgavacanād yathoktaṃ tau ca cakratuḥ |
BRP107.062.2 surūpatām ubhau prāptau gautamyāś ca prasādataḥ || 62 ||
BRP107.063.1 abhiṣekodakaṃ yac ca sā nadī samajāyata |
BRP107.063.2 tasyā nāmnā tu vikhyātā vṛddhāyā munisattama || 63 ||
BRP107.064.1 vṛddhā nadīti vikhyātā gautamo 'pi tathocyate |
BRP107.064.2 vṛddhagautama ity ukta ṛṣibhiḥ samavāsibhiḥ |
BRP107.064.3 vṛddhā tu gautamīṃ prāha gaṅgāṃ pratyakṣarūpiṇīm || 64 ||

vṛddhovāca:

BRP107.065.1 mannāmnīyaṃ nadī devi vṛddhā cety abhidhīyatām |
BRP107.065.2 tvayā ca saṅgamas tasyās tasyās tīrtham anuttamam || 65 ||
BRP107.066.1 rūpasaubhāgyasampattiputrapautrapravardhanam |
BRP107.066.2 āyurārogyakalyāṇaṃ jayaprītivivardhanam |
BRP107.066.3 snānadānādihomaiś ca pitṝṇāṃ pāvanaṃ param || 66 ||

brahmovāca:

BRP107.067.1 astv ity āha ca tāṃ gaṅgā suvṛddhāṃ gautamapriyām |
BRP107.067.2 gautamasthāpitaṃ liṅgaṃ vṛddhānāmnaiva kīrtitam || 67 ||
BRP107.068.1 tatraiva ca mudaṃ prāpto vṛddhayā munisattamaḥ |
BRP107.068.2 tatra snānaṃ ca dānaṃ ca sarvābhīṣṭapradāyakam || 68 ||
BRP107.069.1 tataḥ prabhṛti tat tīrthaṃ vṛddhāsaṅgamam ucyate || 69 ||

Chapter 108: Story of King Ila who became Ilā, the mother of Purūravas

SS 176-179

brahmovāca:

BRP108.001.1 ilātīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP108.001.2 brahmahatyādipāpānāṃ pāvanaṃ sarvakāmadam || 1 ||
BRP108.002.1 vaivasvatānvaye jāta ilo nāma janeśvaraḥ |
BRP108.002.2 mahatyā senayā sārdhaṃ jagāma mṛgayāvanam || 2 ||
BRP108.003.1 paribabhrāma gahanaṃ bahuvyālasamākulam |
BRP108.003.2 nānākāradvijayutaṃ viṭapaiḥ pariśobhitam || 3 ||
BRP108.004.1 vanecaraṃ nṛpaśreṣṭho mṛgayāgatamānasaḥ |
BRP108.004.2 tatraiva matim ādhatta ilo 'mātyān athābravīt || 4 ||

ila uvāca:

BRP108.005.1 gacchantu nagaraṃ sarve mama putreṇa pālitam |
BRP108.005.2 deśaṃ kośaṃ balaṃ rājyaṃ pālayantu punaś ca tam || 5 ||