44
BRP010.063.1 pauravasya muniśreṣṭhā brahmarṣeḥ kauśikasya ca |
BRP010.063.2 sambandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ || 63 ||
BRP010.064.1 viśvāmitrātmajānāṃ tu śunaḥśepho 'grajaḥ smṛtaḥ |
BRP010.064.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ || 64 ||
BRP010.065.1 viśvāmitrasya putras tu śunaḥśepho 'bhavat kila |
BRP010.065.2 haridaśvasya yajñe tu paśutve viniyojitaḥ || 65 ||
BRP010.066.1 devair dattaḥ śunaḥśepho viśvāmitrāya vai punaḥ |
BRP010.066.2 devair dattaḥ sa vai yasmād devarātas tato 'bhavat || 66 ||
BRP010.067.1 devarātādayaḥ sapta viśvāmitrasya vai sutāḥ |
BRP010.067.2 dṛṣadvatīsutaś cāpi vaiśvāmitras tathāṣṭakaḥ || 67 ||
BRP010.068.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā |
BRP010.068.2 ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ || 68 ||

Chapter 11: The lunar dynasty (cont.): Branch of Āyu's younger sons

SS 27-29

lomaharṣaṇa uvāca:

BRP011.001.1 āyoḥ putrāś ca te pañca sarve vīrā mahārathāḥ |
BRP011.001.2 svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpāḥ || 1 ||
BRP011.002.1 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param |
BRP011.002.2 rambho rajir anenāś ca triṣu lokeṣu viśrutāḥ || 2 ||
BRP011.003.1 rajiḥ putraśatānīha janayām āsa pañca vai |
BRP011.003.2 rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham || 3 ||
BRP011.004.1 yatra daivāsure yuddhe samutpanne sudāruṇe |
BRP011.004.2 devāś caivāsurāś caiva pitāmaham athābruvan || 4 ||

devāsurā ūcuḥ:

BRP011.005.1 āvayor bhagavan yuddhe ko vijetā bhaviṣyati |
BRP011.005.2 brūhi naḥ sarvabhūteśa śrotum icchāma tattvataḥ || 5 ||

brahmovāca:

BRP011.006.1 yeṣām arthāya saṅgrāme rajir āttāyudhaḥ prabhuḥ |
BRP011.006.2 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ || 6 ||
BRP011.007.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ |
BRP011.007.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā || 7 ||
BRP011.008.1 te devā dānavāḥ prītā devenoktā rajiṃ tadā |
BRP011.008.2 abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham || 8 ||