47
BRP011.047.1 haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ |
BRP011.047.2 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt || 47 ||
BRP011.048.1 bhadraśreṇyasya putreṇa durdamena mahātmanā |
BRP011.048.2 vairasyānto mahābhāgāḥ kṛtaś cātmīyatejasā || 48 ||
BRP011.049.1 divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ |
BRP011.049.2 tena bālena putreṇa prahṛtaṃ tu punar balam || 49 ||
BRP011.050.1 pratardanasya putrau dvau vatsabhargau suviśrutau |
BRP011.050.2 vatsaputro hy alarkas tu sannatis tasya cātmajaḥ || 50 ||
BRP011.051.1 alarkas tasya putras tu brahmaṇyaḥ satyasaṅgaraḥ |
BRP011.051.2 alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ || 51 ||
BRP011.052.1 ṣaṣṭir varṣasahasrāṇi ṣaṣṭir varṣaśatāni ca |
BRP011.052.2 yuvā rūpeṇa sampannaḥ prāg āsīc ca kulodvahaḥ || 52 ||
BRP011.053.1 lopāmudrāprasādena paramāyur avāptavān |
BRP011.053.2 tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ || 53 ||
BRP011.054.1 śāpasyānte mahābāhur hatvā kṣemakarākṣasam |
BRP011.054.2 ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ || 54 ||
BRP011.055.1 sannater api dāyādaḥ sunītho nāma dhārmikaḥ |
BRP011.055.2 sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ || 55 ||
BRP011.056.1 kṣemasya ketumān putraḥ suketus tasya cātmajaḥ |
BRP011.056.2 suketos tanayaś cāpi dharmaketur iti smṛtaḥ || 56 ||
BRP011.057.1 dharmaketos tu dāyādaḥ satyaketur mahārathaḥ |
BRP011.057.2 satyaketusutaś cāpi vibhur nāma prajeśvaraḥ || 57 ||
BRP011.058.1 ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ |
BRP011.058.2 sukumārasya putras tu dhṛṣṭaketuḥ sudhārmikaḥ || 58 ||
BRP011.059.1 dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ |
BRP011.059.2 veṇuhotrasutaś cāpi bhārgo nāma prajeśvaraḥ || 59 ||
BRP011.060.1 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgajaḥ |
BRP011.060.2 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgava || 60 ||
BRP011.061.1 brāhmaṇāḥ kṣatriyā vaiśyās trayaḥ putrāḥ sahasraśaḥ |
BRP011.061.2 ity ete kāśyapāḥ proktā nahuṣasya nibodhata || 61 ||

Chapter 12: The lunar dynasty (cont.): Story of Yayāti

SS 29-31

lomaharṣaṇa uvāca:

BRP012.001.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ |
BRP012.001.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ || 1 ||
BRP012.002.1 yatir yayātiḥ saṃyātir |
BRP012.002.2 āyātiḥ pārśvako 'bhavat |
BRP012.002.3 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param || 2 ||