46
BRP011.028.1 pratikṣatrasutaś cāsīt sañjayo nāma viśrutaḥ |
BRP011.028.2 sañjayasya jayaḥ putro vijayas tasya cātmajaḥ || 28 ||
BRP011.029.1 vijayasya kṛtiḥ putras tasya haryatvataḥ sutaḥ |
BRP011.029.2 haryatvatasuto rājā sahadevaḥ pratāpavān || 29 ||
BRP011.030.1 sahadevasya dharmātmā nadīna iti viśrutaḥ |
BRP011.030.2 nadīnasya jayatseno jayatsenasya saṅkṛtiḥ || 30 ||
BRP011.031.1 saṅkṛter api dharmātmā kṣatravṛddho mahāyaśāḥ |
BRP011.031.2 anenasaḥ samākhyātāḥ kṣatravṛddhasya cāparaḥ || 31 ||
BRP011.032.1 kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ |
BRP011.032.2 sunahotrasya dāyādās trayaḥ paramadhārmikāḥ || 32 ||
BRP011.033.1 kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ |
BRP011.033.2 putro gṛtsamadasyāpi śunako yasya śaunakaḥ || 33 ||
BRP011.034.1 brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca |
BRP011.034.2 śalātmaja ārṣṭiseṇas tanayas tasya kāśyapaḥ || 34 ||
BRP011.035.1 kāśasya kāśipo rājā putro dīrghatapās tathā |
BRP011.035.2 dhanus tu dīrghatapaso vidvān dhanvantaris tataḥ || 35 ||
BRP011.036.1 tapaso 'nte sumahato jāto vṛddhasya dhīmataḥ |
BRP011.036.2 punar dhanvantarir devo mānuṣeṣv iha janmani || 36 ||
BRP011.037.1 tasya gehe samutpanno devo dhanvantaris tadā |
BRP011.037.2 kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ || 37 ||
BRP011.038.1 āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ |
BRP011.038.2 tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat || 38 ||
BRP011.039.1 dhanvantares tu tanayaḥ ketumān iti viśrutaḥ |
BRP011.039.2 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ || 39 ||
BRP011.040.1 putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ |
BRP011.040.2 divodāsas tu dharmātmā vārāṇasyadhipo 'bhavat || 40 ||
BRP011.041.1 etasminn eva kāle tu purīṃ vārāṇasīṃ dvijāḥ |
BRP011.041.2 śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ || 41 ||
BRP011.042.1 śaptā hi sā matimatā nikumbhena mahātmanā |
BRP011.042.2 śūnyā varṣasahasraṃ vai bhavitrī tu na saṃśayaḥ || 42 ||
BRP011.043.1 tasyāṃ hi śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ |
BRP011.043.2 viṣayānte purīṃ ramyāṃ gomatyāṃ sannyaveśayat || 43 ||
BRP011.044.1 bhadraśreṇyasya pūrvaṃ tu purī vārāṇasī abhūt |
BRP011.044.2 bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām || 44 ||
BRP011.045.1 hatvā niveśayām āsa divodāso narādhipaḥ |
BRP011.045.2 bhadraśreṇyasya tad rājyaṃ hṛtaṃ yena balīyasā || 45 ||
BRP011.046.1 bhadraśreṇyasya putras tu durdamo nāma viśrutaḥ |
BRP011.046.2 divodāsena bāleti ghṛṇayā sa visarjitaḥ || 46 ||