Chapter 110: Story of Dadhīci and his son Pippalāda

SS 181-187

brahmovāca:

BRP110.001.1 pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram |
BRP110.001.2 yatra cakreśvaro devaś cakram āpa yato hariḥ || 1 ||
BRP110.002.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṅkaraṃ vibhum |
BRP110.002.2 pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam || 2 ||
BRP110.003.1 yatra prīto 'bhavad viṣṇoḥ śambhus tat pippalaṃ viduḥ |
BRP110.003.2 mahimānaṃ yasya vaktuṃ na kṣamo 'py ahināyakaḥ || 3 ||
BRP110.004.1 cakreśvaro pippaleśo nāmadheyasya kāraṇam |
BRP110.004.2 śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā || 4 ||
363
BRP110.005.1 dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ |
BRP110.005.2 tasya bhāryā mahāprājñā kulīnā ca pativratā || 5 ||
BRP110.006.1 lopāmudreti yā khyātā svasā tasyā gabhastinī |
BRP110.006.2 iti nāmnā ca vikhyātā vaḍaveti prakīrtitā || 6 ||
BRP110.007.1 dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat |
BRP110.007.2 dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ || 7 ||
BRP110.008.1 bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ |
BRP110.008.2 svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ || 8 ||
BRP110.009.1 tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ |
BRP110.009.2 ājagmur muniśārdūla yatrāgastyasya cāśramaḥ || 9 ||
BRP110.010.1 tatra devāḥ samājagmū rudrādityās tathāśvinau |
BRP110.010.2 indro viṣṇur yamo 'gniś ca jitvā daityān upāgatān || 10 ||
BRP110.011.1 jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ |
BRP110.011.2 dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ || 11 ||
BRP110.012.1 dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak |
BRP110.012.2 gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha || 12 ||
BRP110.013.1 pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api |
BRP110.013.2 dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ || 13 ||
BRP110.014.1 āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ || 14 ||

devā ūcuḥ:

BRP110.015.1 kim adya durlabhaṃ loke ṛṣe 'smākaṃ bhaviṣyati |
BRP110.015.2 tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ || 15 ||
BRP110.016.1 etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama |
BRP110.016.2 tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām || 16 ||
BRP110.017.1 yat snehād ucyate 'smābhir avadhāraya tan mune |
BRP110.017.2 jitvā daityān iha prāptā hatvā rākṣasapuṅgavān || 17 ||
BRP110.018.1 vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ |
BRP110.018.2 nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam || 18 ||
BRP110.019.1 sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara |
BRP110.019.2 svarge suradviṣo jñātvā sthāpitāni haranti ca || 19 ||
BRP110.020.1 nayeyur āyudhānīti tathaiva ca rasātale |
BRP110.020.2 tasmāt tavāśrame puṇye sthāpyante 'strāṇi mānada || 20 ||
BRP110.021.1 naivātra kiñcid bhayam asti vipra |
BRP110.021.2 na dānavebhyo rākṣasebhyaś ca ghoram |
BRP110.021.3 tvadājñayā rakṣitapuṇyadeśo |
BRP110.021.4 na vidyate tapasā te samānaḥ || 21 ||
BRP110.022.1 jitārayo brahmavidāṃ variṣṭhaṃ |
BRP110.022.2 vayaṃ ca pūrvaṃ nihatā daityasaṅghāḥ |
BRP110.022.3 astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ |
BRP110.022.4 sthāpyaṃ sthānaṃ te samīpe munīśa || 22 ||
BRP110.023.1 divyān bhogān kāminībhiḥ sametān |
BRP110.023.2 devodyāne nandane sambhajāmaḥ |
BRP110.023.3 tato yāmaḥ kṛtakāryāḥ sahendrāḥ |
BRP110.023.4 svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā || 23 ||
BRP110.024.1 tvayā kṛtā jāyatāṃ tat praśādhi |
BRP110.024.2 samarthas tvaṃ rakṣaṇe dhāraṇe ca || 24 ||
364

brahmovāca:

BRP110.025.1 tadvākyam ākarṇya dadhīcir evaṃ |
BRP110.025.2 vākyaṃ jagau vibudhān evam astu |
BRP110.025.3 nivāryamāṇaḥ priyaśīlayā striyā |
BRP110.025.4 kiṃ devakāryeṇa viruddhakāriṇā || 25 ||
BRP110.026.1 ye jñātaśāstrāḥ paramārthaniṣṭhāḥ |
BRP110.026.2 saṃsāraceṣṭāsu gatānurāgāḥ |
BRP110.026.3 teṣāṃ parārthavyasanena kiṃ mune |
BRP110.026.4 yenātra vāmutra sukhaṃ na kiñcit || 26 ||
BRP110.027.1 devadviṣo dveṣam anuprayānti |
BRP110.027.2 datte sthāne vipravarya śṛṇuṣva |
BRP110.027.3 naṣṭe hṛte cāyudhānāṃ munīśa |
BRP110.027.4 kupyanti devā ripavas te bhavanti || 27 ||
BRP110.028.1 tasmān nedaṃ vedavidāṃ variṣṭha |
BRP110.028.2 yuktaṃ dravye parakīye mamatvam |
BRP110.028.3 tāvac ca maitrī dravyabhāvaś ca tāvan |
BRP110.028.4 naṣṭe hṛte ripavas te bhavanti || 28 ||
BRP110.029.1 ced asti śaktir dravyadāne tatas te |
BRP110.029.2 dātavyam evārthine kiṃ vicāryam |
BRP110.029.3 no cet santaḥ parakāryāṇi kuryur |
BRP110.029.4 vāgbhir manobhiḥ kṛtibhis tathaiva || 29 ||
BRP110.030.1 parasvasandhāraṇam etad eva |
BRP110.030.2 sadbhir nirastaṃ tyaja kānta sadyaḥ || 30 ||

brahmovāca:

BRP110.031.1 evaṃ priyāyā vacanaṃ sa vipro |
BRP110.031.2 niśamya bhāryām idam āha subhrūm || 31 ||

dadhīcir uvāca:

BRP110.032.1 purā surāṇām anumānya bhadre |
BRP110.032.2 netīti vāṇī na sukhaṃ mamaiti || 32 ||

brahmovāca:

BRP110.033.1 śrutveritaṃ patyur iti priyāyāṃ |
BRP110.033.2 daivaṃ vinānyan na nṛṇāṃ samartham |
BRP110.033.3 tūṣṇīṃ sthitāyāṃ surasattamās te |
BRP110.033.4 saṃsthāpya cāstrāṇy atidīptimanti || 33 ||
BRP110.034.1 natvā munīndraṃ yayur eva lokān |
BRP110.034.2 daityadviṣo nyastaśastrāḥ kṛtārthāḥ |
BRP110.034.3 gateṣu deveṣu munipravaryo |
BRP110.034.4 hṛṣṭo 'vasad bhāryayā dharmayuktaḥ || 34 ||
BRP110.035.1 gate ca kāle hy ativiprayukte |
BRP110.035.2 daive varṣe saṅkhyayā vai sahasre |
BRP110.035.3 na te surā āyudhānāṃ munīśa |
BRP110.035.4 vācaṃ manaś cāpi tathaiva cakruḥ || 35 ||
365
BRP110.036.1 dadhīcir apy āha gabhastim ojasā |
BRP110.036.2 devārayo māṃ dviṣatīha bhadre |
BRP110.036.3 na te surā netukāmā bhavanti |
BRP110.036.4 saṃsthāpitāny atra vadasva yuktam || 36 ||
BRP110.037.1 sā cāha kāntaṃ vinayād uktam eva |
BRP110.037.2 tvaṃ jānīṣe nātha yad atra yuktam |
BRP110.037.3 daityā hariṣyanti mahāpravṛddhās |
BRP110.037.4 tapoyuktā balinaḥ svāyudhāni || 37 ||
BRP110.038.1 tadastrarakṣārtham idaṃ sa cakre |
BRP110.038.2 mantrais tu saṅkṣālya jalaiś ca puṇyaiḥ |
BRP110.038.3 tad vāri sarvāstramayaṃ supuṇyaṃ |
BRP110.038.4 tejoyuktaṃ tac ca papau dadhīciḥ || 38 ||
BRP110.039.1 nirvīryarūpāṇi tadāyudhāni |
BRP110.039.2 kṣayaṃ jagmuḥ kramaśaḥ kālayogāt |
BRP110.039.3 surāḥ samāgatya dadhīcim ūcur |
BRP110.039.4 mahābhayaṃ hy āgataṃ śātravaṃ naḥ || 39 ||
BRP110.040.1 dadasva cāstrāṇi munipravīra |
BRP110.040.2 yāni tvadante nihitāni devaiḥ |
BRP110.040.3 dadhīcir apy āha surāribhītyā |
BRP110.040.4 anāgatyā bhavatāṃ cācireṇa || 40 ||
BRP110.041.1 astrāṇi pītāni śarīrasaṃsthāny |
BRP110.041.2 uktāni yuktaṃ mama tad vadantu |
BRP110.041.3 śrutvā taduktaṃ vacanaṃ tu devāḥ |
BRP110.041.4 procus tam itthaṃ vinayāvanamrāḥ || 41 ||
BRP110.042.1 astrāṇi dehīti ca vaktum etac |
BRP110.042.2 chakyaṃ na vānyat prativaktuṃ munīndra |
BRP110.042.3 vinā ca taiḥ paribhūyema nityaṃ |
BRP110.042.4 puṣṭārayaḥ kva prayāmo munīśa || 42 ||
BRP110.043.1 na martyaloke na tale na nāke |
BRP110.043.2 vāsaḥ surāṇāṃ bhavitādya tāta |
BRP110.043.3 tvaṃ vipravaryas tapasā caiva yukto |
BRP110.043.4 nānyad vaktuṃ yujyate te purastāt || 43 ||
366
BRP110.044.1 vipras tadovāca madasthisaṃsthāny |
BRP110.044.2 astrāṇi gṛhṇantu na saṃśayo 'tra |
BRP110.044.3 devās tam apy āhur anena kiṃ no hy |
BRP110.044.4 astrair hīnāḥ strītvam āptāḥ surendrāḥ || 44 ||
BRP110.045.1 punas tadā cāha munipravīras |
BRP110.045.2 tyakṣye jīvān daihikān yogayuktaḥ |
BRP110.045.3 astrāṇi kurvantu madasthibhūtāny |
BRP110.045.4 anuttamāny uttamarūpavanti || 45 ||
BRP110.046.1 kuruṣva cety āhur adīnasattvaṃ |
BRP110.046.2 dadhīcim ity uttaram agnikalpam |
BRP110.046.3 tadā tu tasya priyam īrayantī |
BRP110.046.4 na sānnidhye prātitheyī munīśa || 46 ||
BRP110.047.1 te cāpi devās tām adṛṣṭvaiva śīghraṃ |
BRP110.047.2 tasyā bhītā vipram ūcuḥ kuruṣva |
BRP110.047.3 tatyāja jīvān dustyajān prītiyukto |
BRP110.047.4 yathāsukhaṃ deham imaṃ juṣadhvam || 47 ||
BRP110.048.1 madasthibhiḥ prītimanto bhavantu |
BRP110.048.2 surāḥ sarve kiṃ tu dehena kāryam || 48 ||

brahmovāca:

BRP110.049.1 ity uktvāsau baddhapadmāsanastho |
BRP110.049.2 nāsāgradattākṣiprakāśaprasannaḥ |
BRP110.049.3 vāyuṃ savahniṃ madhyamodghāṭayogān |
BRP110.049.4 nītvā śanair daharākāśagarbham || 49 ||
BRP110.050.1 yad aprameyaṃ paramaṃ padaṃ yad |
BRP110.050.2 yad brahmarūpaṃ yad upāsitavyam |
BRP110.050.3 tatraiva vinyasya dhiyaṃ mahātmā |
BRP110.050.4 sāyujyatāṃ brahmaṇo 'sau jagāma || 50 ||
BRP110.051.1 nirjīvatāṃ prāptam abhīkṣya devāḥ |
BRP110.051.2 kalevaraṃ tasya surāś ca samyak |
BRP110.051.3 tvaṣṭāram apy ūcur atitvarantaḥ |
BRP110.051.4 kuruṣva cāstrāṇi bahūni sadyaḥ || 51 ||
BRP110.052.1 sa cāpi tān āha kathaṃ nu kāryaṃ |
BRP110.052.2 kalevaraṃ brāhmaṇasyeha devāḥ |
BRP110.052.3 bibhemi kartuṃ dāruṇaṃ cākṣamo 'haṃ |
BRP110.052.4 vidāritāny āyudhāny uttamāni || 52 ||
BRP110.053.1 tadasthibhūtāni karomi sadyas |
BRP110.053.2 tato devā gāḥ samūcus tvarantaḥ || 53 ||

devā ūcuḥ:

BRP110.054.1 vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ |
BRP110.054.2 gāvo devair āyudhārthaṃ kṣaṇena |
BRP110.054.3 dadhīcidehaṃ tu vidārya yūyam |
BRP110.054.4 asthīni śuddhāni prayacchatādya || 54 ||

brahmovāca:

BRP110.055.1 tā devavākyāc ca tathaiva cakruḥ |
367
BRP110.055.2 saṃlihya cāsthīni daduḥ surāṇām |
BRP110.055.3 surās tvarā jagmur adīnasattvāḥ |
BRP110.055.4 svam ālayaṃ cāpi tathaiva gāvaḥ || 55 ||
BRP110.056.1 kṛtvā tathāstrāṇi ca devatānāṃ |
BRP110.056.2 tvaṣṭā jagāmātha surājñayā tadā |
BRP110.056.3 tataś cirāc chīlavatī subhadrā |
BRP110.056.4 bhartuḥ priyā bālagarbhā tvarantī || 56 ||
BRP110.057.1 kare gṛhītvā kalaśaṃ vāripūrṇam |
BRP110.057.2 umāṃ natvā phalapuṣpaiḥ sametya |
BRP110.057.3 agniṃ ca bhartāram athāśramaṃ ca |
BRP110.057.4 sandraṣṭukāmā hy ājagāmātha śīghram || 57 ||
BRP110.058.1 āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ |
BRP110.058.2 nivārayām āsa tadolkapātaḥ |
BRP110.058.3 sā sambhramād āgatā cāśramaṃ svaṃ |
BRP110.058.4 naivāpaśyat tatra bhartāram agre || 58 ||
BRP110.059.1 kva vā gataś ceti savismayā sā |
BRP110.059.2 papraccha cāgniṃ prātitheyī tadānīm |
BRP110.059.3 agnis tadovāca savistaraṃ tāṃ |
BRP110.059.4 devāgamaṃ yācanaṃ vai śarīre || 59 ||
BRP110.060.1 asthnām upādānam atha prayāṇaṃ |
BRP110.060.2 śrutvā sarvaṃ duḥkhitā sā babhūva |
BRP110.060.3 duḥkhodvegāt sā papātātha pṛthvyāṃ |
BRP110.060.4 mandaṃ mandaṃ vahnināśvāsitā ca || 60 ||

prātitheyy uvāca:

BRP110.061.1 śāpe 'marāṇāṃ tu nāhaṃ samarthā |
BRP110.061.2 agniṃ prāpsye kiṃ nu kāryaṃ bhaven me || 61 ||

brahmovāca:

BRP110.062.1 kopaṃ ca duḥkhaṃ ca niyamya sādhvī |
BRP110.062.2 tadāvādīd dharmayuktaṃ ca bhartuḥ || 62 ||

prātitheyy uvāca:

BRP110.063.1 utpadyate yat tu vināśi sarvaṃ |
BRP110.063.2 na śocyam astīti manuṣyaloke |
BRP110.063.3 govipradevārtham iha tyajanti |
BRP110.063.4 prāṇān priyān puṇyabhājo manuṣyāḥ || 63 ||
BRP110.064.1 saṃsāracakre parivartamāne |
BRP110.064.2 dehaṃ samarthaṃ dharmayuktaṃ tv avāpya |
BRP110.064.3 priyān prāṇān devaviprārthahetos |
BRP110.064.4 te vai dhanyāḥ prāṇino ye tyajanti || 64 ||
368
BRP110.065.1 prāṇāḥ sarve 'syāpi dehānvitasya |
BRP110.065.2 yātāro vai nātra sandehaleśaḥ |
BRP110.065.3/ evaṃ jñātvā vipragodevadīnādy BRP110.065.4 arthaṃ cainān utsṛjantīśvarās te || 65 ||
BRP110.066.1 nivāryamāṇo 'pi mayā prapannayā |
BRP110.066.2 cakāra devāstraparigrahaṃ saḥ |
BRP110.066.3 manogataṃ vetty athavā vidhātuḥ |
BRP110.066.4 ko martyalokātigaceṣṭitasya || 66 ||

brahmovāca:

BRP110.067.1 ity evam uktvāpūjya cāgnīn yathāvad |
BRP110.067.2 bhartus tvacā lomabhiḥ sā viveśa |
BRP110.067.3 garbhasthitaṃ bālakaṃ prātitheyī |
BRP110.067.4 kukṣiṃ vidāryātha kare gṛhītvā || 67 ||
BRP110.068.1 natvā ca gaṅgāṃ bhuvam āśramaṃ ca |
BRP110.068.2 vanaspatīn oṣadhīr āśramasthān || 68 ||

prātitheyy uvāca:

BRP110.069.1 pitrā hīno bandhubhir gotrajaiś ca |
BRP110.069.2 mātrā hīno bālakaḥ sarva eva |
BRP110.069.3 rakṣantu sarve 'pi ca bhūtasaṅghās |
BRP110.069.4 tathauṣadhyo bālakaṃ lokapālāḥ || 69 ||
BRP110.070.1 ye bālakaṃ mātṛpitṛprahīṇaṃ |
BRP110.070.2 sanirviśeṣaṃ svatanuprarūḍhaiḥ |
BRP110.070.3 paśyanti rakṣanti ta eva nūnaṃ |
BRP110.070.4 brahmādikānām api vandanīyāḥ || 70 ||

brahmovāca:

BRP110.071.1 ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā |
BRP110.071.2 pippalānāṃ samīpe tu nyasya bālaṃ namasya ca || 71 ||
BRP110.072.1 agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā |
BRP110.072.2 viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau || 72 ||
BRP110.073.1 ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ |
BRP110.073.2 putravat poṣitā yena ṛṣiṇā ca dadhīcinā || 73 ||
BRP110.074.1 vinā tena na jīvāmas tayā mātrā vinā tathā |
BRP110.074.2 mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam || 74 ||

vṛkṣā ūcuḥ:

BRP110.075.1 svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam |
BRP110.075.2 ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ || 75 ||
BRP110.076.1 dadhīciḥ prātitheyī vā vīkṣate 'smān yathā purā |
BRP110.076.2 tathā pitā na mātā vā dhig asmān pāpino vayam || 76 ||
BRP110.077.1 asmākam api sarveṣām ataḥ prabhṛti niścitam |
BRP110.077.2 bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ || 77 ||

brahmovāca:

BRP110.078.1 evam uktvā tadauṣadhyo vanaspatisamanvitāḥ |
BRP110.078.2 somaṃ rājānam abhyetya yācire 'mṛtam uttamam || 78 ||
369
BRP110.079.1 sa cāpi dattavāṃs tebhyaḥ somo 'mṛtam anuttamam |
BRP110.079.2 dadur bālāya te cāpi amṛtaṃ suravallabham || 79 ||
BRP110.080.1 sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī |
BRP110.080.2 pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ |
BRP110.080.3 pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ || 80 ||

pippalāda uvāca:

BRP110.081.1 mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ |
BRP110.081.2 bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate |
BRP110.081.3 vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān || 81 ||

brahmovāca:

BRP110.082.1 vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam |
BRP110.082.2 dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam || 82 ||
BRP110.083.1 asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram |
BRP110.083.2 śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi || 83 ||
BRP110.084.1 āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ |
BRP110.084.2 āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn || 84 ||

pippalāda uvāca:

BRP110.085.1 pitṛhantṝn haniṣye 'haṃ nānyathā jīvituṃ kṣamaḥ |
BRP110.085.2 pitur mitrāṇi śatrūṃś ca tathā putro 'nuvartate || 85 ||
BRP110.086.1 sa eva putro yo 'nyas tu putrarūpo ripuḥ smṛtaḥ |
BRP110.086.2 vadanti pitṛmitrāṇi tārayanty ahitān api || 86 ||

brahmovāca:

BRP110.087.1 vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ |
BRP110.087.2 bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan |
BRP110.087.3 śrutvā somo 'pi taṃ bālaṃ pippalādam abhāṣata || 87 ||

soma uvāca:

BRP110.088.1 gṛhāṇa vidyāṃ vidhivat samagrāṃ |
BRP110.088.2 tapaḥsamṛddhiṃ ca śubhāṃ ca vācam |
BRP110.088.3 śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ |
BRP110.088.4 samprāpsyase putra madājñayā tvam || 88 ||

brahmovāca:

BRP110.089.1 pippalādas tam apy āha oṣadhīśaṃ vinītavat || 89 ||

pippalāda uvāca:

BRP110.090.1 sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim |
BRP110.090.2 na karomy atra yāvac ca tasmāt tat prathamaṃ vada || 90 ||
BRP110.091.1 yasmin deśe yatra kāle yasmin deve ca mantrake |
BRP110.091.2 yatra tīrthe ca sidhyeta matsaṅkalpaḥ surottama || 91 ||

brahmovāca:

BRP110.092.1 candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā |
BRP110.092.2 sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ || 92 ||
BRP110.093.1 sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram |
BRP110.093.2 bālo 'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā || 93 ||

candra uvāca:

BRP110.094.1 gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram |
BRP110.094.2 prasannas tu taveśāno hy alpāyāsena vatsaka || 94 ||
370
BRP110.095.1 prīto bhaven mahādevaḥ sākṣāt kāruṇikaḥ śivaḥ |
BRP110.095.2 āste sākṣātkṛtaḥ śambhur viṣṇunā prabhaviṣṇunā || 95 ||
BRP110.096.1 varaṃ ca dattavān viṣṇoś cakraṃ ca tridaśārcitam |
BRP110.096.2 gaccha tatra mahābuddhe daṇḍake gautamīṃ nadīm || 96 ||
BRP110.097.1 cakreśvaraṃ nāma tīrthaṃ jānanty oṣadhayas tu tat |
BRP110.097.2 taṃ gatvā stuhi deveśaṃ sarvabhāvena śaṅkaram |
BRP110.097.3 sa te prītamanās tāta sarvān kāmān pradāsyati || 97 ||

brahmovāca:

BRP110.098.1 tad rājavacanād brahman pippalādo mahāmuniḥ |
BRP110.098.2 ājagāma jagannātho yatra rudraḥ sa cakradaḥ || 98 ||
BRP110.099.1 taṃ bālaṃ kṛpayāviṣṭāḥ pippalāḥ svāśramān yayuḥ |
BRP110.099.2 godāvaryāṃ tataḥ snātvā natvā tribhuvaneśvaram |
BRP110.099.3 tuṣṭāva sarvabhāvena pippalādaḥ śivaṃ śuciḥ || 99 ||

pippalāda uvāca:

BRP110.100.1 sarvāṇi karmāṇi vihāya dhīrās |
BRP110.100.2 tyaktaiṣaṇā nirjitacittavātāḥ |
BRP110.100.3 yaṃ yānti muktyai śaraṇaṃ prayatnāt |
BRP110.100.4 tam ādidevaṃ praṇamāmi śambhum || 100 ||
BRP110.101.1 yaḥ sarvasākṣī sakalāntarātmā |
BRP110.101.2 sarveśvaraḥ sarvakalānidhānam |
BRP110.101.3 vijñāya maccittagataṃ samastaṃ |
BRP110.101.4 sa me smarāriḥ karuṇāṃ karotu || 101 ||
BRP110.102.1 digīśvarāñ jitya surārcitasya |
BRP110.102.2 kailāsam āndolayataḥ purāreḥ |
BRP110.102.3/ aṅguṣṭhakṛtyaiva rasātalād adho BRP110.102.4 gatasya tasyaiva daśānanasya || 102 ||
BRP110.103.1 ālūnakāyasya giraṃ niśamya |
BRP110.103.2 vihasya devyā saha dattam iṣṭam |
BRP110.103.3 tasmai prasannaḥ kupito 'pi tadvad |
BRP110.103.4 ayuktadātāsi maheśvara tvam || 103 ||
BRP110.104.1 sautrāmaṇīm ṛddhim adhaḥ sa cakre |
BRP110.104.2 yo 'rcāṃ harau nityam atīva kṛtvā |
BRP110.104.3 bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ |
BRP110.104.4 ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ || 104 ||
BRP110.105.1 jitvā ripūn devagaṇān prapūjya |
BRP110.105.2 guruṃ namaskartum agād viśākhaḥ |
BRP110.105.3 cukopa dṛṣṭvā gaṇanātham ūḍham |
BRP110.105.4 aṅke tam āropya jahāsa somaḥ || 105 ||
BRP110.106.1 īśāṅkarūḍho 'pi śiśusvabhāvān |
BRP110.106.2 na mātur aṅkaṃ pramumoca bālaḥ |
BRP110.106.3 kruddhaṃ sutaṃ bodhitum apy aśaktas |
BRP110.106.4 tato 'rdhanāritvam avāpa somaḥ || 106 ||
371

brahmovāca:

BRP110.107.1 tataḥ svayambhūḥ suprītaḥ pippalādam abhāṣata || 107 ||

śiva uvāca:

BRP110.108.1 varaṃ varaya bhadraṃ te pippalāda yathepsitam || 108 ||

pippalāda uvāca:

BRP110.109.1 hato devair mahādeva pitā mama mahāyaśāḥ |
BRP110.109.2 adāmbhikaḥ satyavādī tathā mātā pativratā || 109 ||
BRP110.110.1 devebhyaś ca tayor nāśaṃ śrutvā nātha savistaram |
BRP110.110.2 duḥkhakopasamāviṣṭo nāhaṃ jīvitum utsahe || 110 ||
BRP110.111.1 tasmān me dehi sāmarthyaṃ nāśayeyaṃ surān yathā |
BRP110.111.2 avadhyasevyas trailokye tvam eva śaśiśekhara || 111 ||

īśvara uvāca:

BRP110.112.1 tṛtīyaṃ nayanaṃ draṣṭuṃ yadi śaknoṣi me 'nagha |
BRP110.112.2 tataḥ samartho bhavitā devāṃś chedayituṃ bhavān || 112 ||

brahmovāca:

BRP110.113.1 tato draṣṭuṃ manaś cakre tṛtīyaṃ locanaṃ vibhoḥ |
BRP110.113.2 na śaśāka tadovāca na śakto 'smīti śaṅkaram || 113 ||

īśvara uvāca:

BRP110.114.1 kiñcit kuru tapo bāla yadā drakṣyasi locanam |
BRP110.114.2 tṛtīyaṃ tvaṃ tadābhīṣṭaṃ prāpsyase nātra saṃśayaḥ || 114 ||

brahmovāca:

BRP110.115.1 etac chrutveśānavākyaṃ tapase kṛtaniścayaḥ |
BRP110.115.2 dadhīcisūnur dharmātmā tatraiva bahulāḥ samāḥ || 115 ||
BRP110.116.1 śivadhyānaikanirato bālo 'pi balavān iva |
BRP110.116.2 pratyahaṃ prātar utthāya snātvā natvā gurūn kramāt || 116 ||
BRP110.117.1 sukhāsīno manaḥ kṛtvā suṣumnāyām ananyadhīḥ |
BRP110.117.2 hastasvastikam āropya nābhau vismṛtasaṃsṛtiḥ || 117 ||
BRP110.118.1 sthānāt sthānāntarotkarṣān vidadhyau śāmbhavaṃ mahaḥ |
BRP110.118.2 dadarśa cakṣur devasya tṛtīyaṃ pippalāśanaḥ |
BRP110.118.3 kṛtāñjalipuṭo bhūtvā vinīta idam abravīt || 118 ||

pippalāda uvāca:

BRP110.119.1 śambhunā devadevena varo dattaḥ purā mama |
BRP110.119.2 tārtīyacakṣuṣo jyotir yadā paśyasi tatkṣaṇāt || 119 ||
BRP110.120.1 sarvaṃ te prārthitaṃ sidhyed ity āha tridaśeśvaraḥ |
BRP110.120.2 tasmād ripuvināśāya hetubhūtāṃ prayaccha me || 120 ||
BRP110.121.1 tadaiva pippalāḥ procur vaḍavāpi mahādyute |
BRP110.121.2 mātā tava prātitheyī vadanty evaṃ divaṃ gatā || 121 ||
BRP110.122.1 parābhidrohaniratā vismṛtātmahitā narāḥ |
BRP110.122.2 itas tato bhrāntacittāḥ patanti narakāvaṭe || 122 ||
BRP110.123.1 tan mātṛvacanaṃ śrutvā kupitaḥ pippalāśanaḥ |
BRP110.123.2 abhimāne jvalaty antaḥ sādhuvādo nirarthakaḥ || 123 ||
BRP110.124.1 dehi dehīti taṃ prāha kṛtyā netravinirgatā |
BRP110.124.2 vaḍaveti smaran vipraḥ kṛtyāpi vaḍavākṛtiḥ || 124 ||
372
BRP110.125.1 sarvasattvavināśāya prabhūtānalagarbhiṇī |
BRP110.125.2 gabhastinī bālagarbhā yā mātā pippalāśinaḥ || 125 ||
BRP110.126.1 taddhyānayogāt tu jātā kṛtyā sānalagarbhiṇī |
BRP110.126.2 utpannā sā mahāraudrā mṛtyujihveva bhīṣaṇā || 126 ||
BRP110.127.1 avocat pippalādaṃ taṃ kiṃ kṛtyaṃ me vadasva tat |
BRP110.127.2 pippalādo 'pi tāṃ prāha devān khāda ripūn mama || 127 ||
BRP110.128.1 jagrāha sā tathety uktvā pippalādaṃ purasthitam |
BRP110.128.2 sa prāha kim idaṃ kṛtye sā cāpy āha tvayoditam || 128 ||
BRP110.129.1 devaiś ca nirmitaṃ dehaṃ tato bhītaḥ śivaṃ yayau |
BRP110.129.2 tuṣṭāva devaṃ sa muniḥ kṛtyāṃ prāha tadā śivaḥ || 129 ||

śiva uvāca:

BRP110.130.1 yojanāntaḥsthitāñ jīvān na gṛhāṇa madājñayā |
BRP110.130.2 tasmād yāhi tato dūraṃ kṛtye kṛtyaṃ tataḥ kuru || 130 ||

brahmovāca:

BRP110.131.1 tīrthāt tu pippalāt pūrvaṃ yāvad yojanasaṅkhyayā |
BRP110.131.2 prātiṣṭhad vaḍavārūpā kṛtyā sā ṛṣinirmitā || 131 ||
BRP110.132.1 tasyāṃ jāto mahān agnir lokasaṃharaṇakṣamaḥ |
BRP110.132.2 taṃ dṛṣṭvā vibudhāḥ sarve trastāḥ śambhum upāgaman || 132 ||
BRP110.133.1 cakreśvaraṃ pippaleśaṃ pippalādena toṣitam |
BRP110.133.2 stuvanto bhītamanasaḥ śambhum ūcur divaukasaḥ || 133 ||

devā ūcuḥ:

BRP110.134.1 rakṣasva śambho kṛtyāsmān bādhate tadbhavānalaḥ |
BRP110.134.2 śaraṇaṃ bhava sarveśa bhītānām abhayaprada || 134 ||
BRP110.135.1 sarvataḥ paribhūtānām ārtānāṃ śrāntacetasām |
BRP110.135.2 sarveṣām eva jantūnāṃ tvam eva śaraṇaṃ śiva || 135 ||
BRP110.136.1 ṛṣiṇābhyarthitā kṛtyā tvaccakṣurvahninirgatā |
BRP110.136.2 sā jighāṃsati lokāṃs trīṃs tvaṃ nas trātā na cetaraḥ || 136 ||

brahmovāca:

BRP110.137.1 tān abravīj jagannātho yojanāntarnivāsinaḥ |
BRP110.137.2 na bādhate tv asau kṛtyā tasmād yūyam aharniśam |
BRP110.137.3 ihaivāsadhvam amarās tasyā vo na bhayaṃ bhavet || 137 ||

brahmovāca:

BRP110.138.1 punar ūcuḥ sureśānaṃ tvayā dattaṃ triviṣṭapam |
BRP110.138.2 tat tyaktvātra kathaṃ nātha vatsyāmas tridaśārcita || 138 ||

brahmovāca:

BRP110.140.1 devānāṃ vacanaṃ śrutvā śivo vākyam athābravīt || 140 ||

śiva uvāca:

BRP110.141.1 devo 'sau viśvataścakṣur yo devo viśvatomukhaḥ |
BRP110.141.2 yo raśmibhis tu dhamate nityaṃ yo janako mataḥ || 141 ||
BRP110.142.1 sa sūrya eka evātra sākṣād rūpeṇa sarvadā |
BRP110.142.2 sthitiṃ karotu tanmūrtau bhaviṣyanty akhilāḥ sthitāḥ || 142 ||

brahmovāca:

BRP110.143.1 tatheti śambhuvacanāt pārijātataros tadā |
BRP110.143.2 devā divākaraṃ cakrus tvaṣṭā bhāskaram abravīt || 143 ||
373

tvaṣṭovāca:

BRP110.144.1 ihaivāssva jagatsvāmin rakṣemān vibudhān svayam |
BRP110.144.2 svāṃśaiś ca vayam apy atra tiṣṭhāmaḥ śambhusannidhau || 144 ||
BRP110.145.1 cakreśvarasya parito yāvad yojanasaṅkhyayā |
BRP110.145.2 gaṅgāyā ubhayaṃ tīram āsādyāsan surottamāḥ || 145 ||
BRP110.146.1 aṅgulyardhārdhamātraṃ tu gaṅgātīraṃ samāśritāḥ |
BRP110.146.2 tisraḥ koṭyas tathā pañca śatāni munisattama |
BRP110.146.3 tīrthānāṃ tatra vyuṣṭiṃ ca kaḥ śṛṇoti bravīti vā || 146 ||

brahmovāca:

BRP110.147.1 tataḥ suragaṇāḥ sarve vinītāḥ śivam abruvan || 147 ||

devā ūcuḥ:

BRP110.148.1 pippalādaṃ sureśāna śamaṃ naya jaganmaya || 148 ||

brahmovāca:

BRP110.149.1 om ity uktvā jagannāthaḥ pippalādam avocata || 149 ||

śiva uvāca:

BRP110.150.1 nāśiteṣv api deveṣu pitā te nāgamiṣyati |
BRP110.150.2 dattāḥ pitrā tava prāṇā devānāṃ kāryasiddhaye || 150 ||
BRP110.151.1 dīnārtakaruṇābandhuḥ ko hi tādṛgbhave bhavet |
BRP110.151.2 tathā yātā divaṃ tāta tava mātā pativratā || 151 ||
BRP110.152.1 samā kāpy atra matayā lopāmudrāpy arundhatī |
BRP110.152.2 yad asthibhiḥ surāḥ sarve jayinaḥ sukhinaḥ sadā || 152 ||
BRP110.153.1 tenāvāptaṃ yaśaḥ sphītaṃ tava mātrākṣayaṃ kṛtam |
BRP110.153.2 tvayā putreṇa sarvatra nātaḥ parataraṃ kṛtam || 153 ||
BRP110.154.1 tvatpratāpabhayāt svargāc cyutāṃs tvaṃ pātum arhasi |
BRP110.154.2 kāndiśīkāṃs tava bhayād amarāṃs trātum arhasi |
BRP110.154.3 nārtatrāṇād abhyadhikaṃ sukṛtaṃ kvāpi vidyate || 154 ||
BRP110.155.1 yāvad yaśaḥ sphurati cāru manuṣyaloke |
BRP110.155.2 ahāni tāvanti divaṃ gatasya |
BRP110.155.3 dine dine varṣasaṅkhyā parasmiṃl |
BRP110.155.4 loke vāso jāyate nirvikāraḥ || 155 ||
BRP110.156.1 mṛtās ta evātra yaśo na yeṣām |
BRP110.156.2 andhās ta eva śrutavarjitā ye |
BRP110.156.3 ye dānaśīlā na napuṃsakās te |
BRP110.156.4 ye dharmaśīlā na ta eva śocyāḥ || 156 ||

brahmovāca:

BRP110.157.1 bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ |
BRP110.157.2 kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt || 157 ||

pippalāda uvāca:

BRP110.158.1 vāgbhir manobhiḥ kṛtibhiḥ kadācin |
BRP110.158.2 mamopakurvanti hite ratā ye |
BRP110.158.3 tebhyo hitārthaṃ tv iha cāpareṣāṃ |
BRP110.158.4 somaṃ namasyāmi surādipūjyam || 158 ||
374
BRP110.159.1 saṃrakṣito yair abhivardhitaś ca |
BRP110.159.2 samānagotraś ca samānadharmā |
BRP110.159.3 teṣām abhīṣṭāni śivaḥ karotu |
BRP110.159.4 bālendumauliṃ praṇato 'smi nityam || 159 ||
BRP110.160.1 yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho |
BRP110.160.2 tannāmnā jāyatāṃ tīrthaṃ devadeva jagattraye || 160 ||
BRP110.161.1 yaśas tu teṣāṃ bhavitā tebhyo 'ham anṛṇas tataḥ |
BRP110.161.2 yāni kṣetrāṇi devānāṃ yāni tīrthāni bhūtale || 161 ||
BRP110.162.1 tebhyo yad idam adhikam anumanyantu devatāḥ |
BRP110.162.2 tataḥ kṣame 'haṃ devānām aparādhaṃ nirañjanaḥ || 162 ||

brahmovāca:

BRP110.163.1 tataḥ samakṣaṃ surasākṣarāṃ giraṃ |
BRP110.163.2 sahasracakṣuḥpramukhāṃs tathāgrataḥ |
BRP110.163.3 uvāca devā api menire vaco |
BRP110.163.4 dadhīciputroditam ādareṇa || 163 ||
BRP110.164.1 bālasya buddhiṃ vinayaṃ ca vidyāṃ |
BRP110.164.2 śauryaṃ balaṃ sāhasaṃ satyavācam |
BRP110.164.3 pitror bhaktiṃ bhāvaśuddhiṃ viditvā |
BRP110.164.4 tadāvādīc chaṅkaraḥ pippalādam || 164 ||

śaṅkara uvāca:

BRP110.165.1 vatsa yad vai priyaṃ kāmaṃ yac cāpi suravallabham |
BRP110.165.2 prāpsyase vada kalyāṇaṃ nānyathā tvaṃ manaḥ kṛthāḥ || 165 ||

pippalāda uvāca:

BRP110.166.1 ye gaṅgāyām āplutā dharmaniṣṭhāḥ |
BRP110.166.2 sampaśyanti tvatpadābjaṃ maheśa |
BRP110.166.3 sarvān kāmān āpnuvantu prasahya |
BRP110.166.4 dehānte te padam āyāntu śaivam || 166 ||
BRP110.167.1 tātaḥ prāptas tvatpadaṃ cāmbikā me |
BRP110.167.2 nātha prāptā pippalaś cāmarāś ca |
BRP110.167.3 sukhaṃ prāptā nāthanāthaṃ vilokya |
BRP110.167.4 tvāṃ paśyeyus tvatpadaṃ te prayāntu || 167 ||

brahmovāca:

BRP110.168.1 tathety uktvā pippalādaṃ devadevo maheśvaraḥ |
BRP110.168.2 abhinandya ca taṃ devaiḥ sārdhaṃ vākyam athābravīt || 168 ||
BRP110.169.1 devā api mudā yuktā nirbhayās tatkṛtād bhayāt |
BRP110.169.2 idam ūcuḥ sarva eva dādhīcaṃ śivasannidhau || 169 ||

devā ūcuḥ:

BRP110.170.1 surāṇāṃ yad abhīṣṭaṃ ca tvayā kṛtam asaṃśayam |
BRP110.170.2 pālitā devadevasya ājñā trailokyamaṇḍanī || 170 ||
BRP110.171.1 yācitaṃ ca tvayā pūrvaṃ parārthaṃ nātmane dvija |
BRP110.171.2 tasmād anyatamaṃ brūhi kiñcid dāsyāmahe vayam || 171 ||

brahmovāca:

BRP110.172.1 punaḥ punas tad evocuḥ surasaṅghā dvijottamam |
375
BRP110.172.2 kṛtāñjalipuṭaḥ pūrvaṃ natvā śambhusurān idam |
BRP110.172.3 uvāca pippalādaś ca umāṃ natvā ca pippalān || 172 ||

pippalāda uvāca:

BRP110.173.1 pitarau draṣṭukāmo 'smi sadā me śabdagocarau |
BRP110.173.2 te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ || 173 ||
BRP110.174.1 śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ |
BRP110.174.2 indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ || 174 ||
BRP110.175.1 parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam |
BRP110.175.2 paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam || 175 ||
BRP110.176.1 durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim |
BRP110.176.2 durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit || 176 ||
BRP110.177.1 nopapadyeta sulabhaṃ matto nānyo 'sti pāpakṛt |
BRP110.177.2 tayor darśanamātraṃ ca yadi prāpsye surottamāḥ || 177 ||
BRP110.178.1 manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati |
BRP110.178.2 pitarau ye na paśyanti samutpannā na saṃsṛtau |
BRP110.178.3 teṣāṃ mahāpātakānāṃ kaḥ saṅkhyāṃ kartum īśvaraḥ || 178 ||

brahmovāca:

BRP110.179.1 tad ṛṣer vacanaṃ śrutvā mithaḥ sammantrya te surāḥ |
BRP110.179.2 vimānavaram ārūḍhau pitarau dampatī śubhau || 179 ||
BRP110.180.1 tava sandarśanākāṅkṣau drakṣyase vādya niścitam |
BRP110.180.2 viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya || 180 ||
BRP110.181.1 paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ |
BRP110.181.2 vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau || 181 ||
BRP110.182.1 tava sandarśanākāṅkṣau pitarau dampatī śubhau |
BRP110.182.2 vījyamānau surastrībhiḥ stūyamānau ca kinnaraiḥ || 182 ||
BRP110.183.1 dṛṣṭvā sa mātāpitarau nanāma śivasannidhau |
BRP110.183.2 harṣabāṣpāśrunayanau sa kathañcid uvāca tau || 183 ||

putra uvāca:

BRP110.184.1 tārayanty eva pitarāv anye putrāḥ kulodvahāḥ |
BRP110.184.2 ahaṃ tu mātur udare kevalaṃ bhedakāraṇam |
BRP110.184.3 evambhūto 'pi tau mohāt paśyeyam atidurmatiḥ || 184 ||

brahmovāca:

BRP110.185.1 tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ |
BRP110.185.2 devāś ca mātāpitarau pippalādam athābruvan || 185 ||
BRP110.186.1 dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam |
BRP110.186.2 sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā |
BRP110.186.3 tvayā putreṇa sallokā na kṣīyante kadācana || 186 ||

brahmovāca:

BRP110.187.1 puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani |
BRP110.187.2 jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune || 187 ||
376
BRP110.188.1 āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā |
BRP110.188.2 śambhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt || 188 ||

dadhīcir uvāca:

BRP110.189.1 prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya |
BRP110.189.2 putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān |
BRP110.189.3 kṛtakṛtyas tato vatsa ākramasva ciraṃ divam || 189 ||

brahmovāca:

BRP110.190.1 karomy evam iti prāha dadhīciṃ pippalāśanaḥ |
BRP110.190.2 dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ || 190 ||
BRP110.191.1 anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat |
BRP110.191.2 devā apy ūcire sarve pippalādaṃ sasambhramāḥ || 191 ||

devā ūcuḥ:

BRP110.192.1 kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam || 192 ||

brahmovāca:

BRP110.193.1 pippalādas tu tān āha na śakto 'haṃ nivāraṇe |
BRP110.193.2 asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām || 193 ||
BRP110.194.1 māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati |
BRP110.194.2 tām eva gatvā vibudhāḥ procus te śāntikāraṇam || 194 ||
BRP110.195.1 analaṃ ca yathāprīti te ubhe nety avocatām |
BRP110.195.2 sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā || 195 ||
BRP110.196.1 tathā ca matprasūto 'gnir anyathā tat kathaṃ bhavet |
BRP110.196.2 mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā || 196 ||
BRP110.197.1 sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate |
BRP110.197.2 mayā sammantrya te devāḥ punar ūcur ubhāv api || 197 ||
BRP110.198.1 bhakṣayetām ubhau sarvaṃ yathānukramatas tathā |
BRP110.198.2 vaḍavāpi surān evam uvāca śṛṇu nārada || 198 ||

vaḍavovāca:

BRP110.199.1 bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ || 199 ||

brahmovāca:

BRP110.200.1 vaḍavā sā nadī jātā gaṅgayā saṅgatā mune |
BRP110.200.2 tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ |
BRP110.200.3 tam āhur amarā vahniṃ bhūtānām ādito viduḥ || 200 ||

surā ūcuḥ:

BRP110.201.1 āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān |
BRP110.201.2 tatrāpy apāmpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru |
BRP110.201.3 yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham || 201 ||

brahmovāca:

BRP110.202.1 analas tv amarān āha āpas tatra kathaṃ tv aham |
BRP110.202.2 vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat || 202 ||
BRP110.203.1 bhavanta eva te 'py āhuḥ kathaṃ te 'gne gatir bhavet |
BRP110.203.2 agnir apy āha tān devān kanyā māṃ guṇaśālinī || 203 ||
BRP110.204.1 hiraṇyakalaśe sthāpya nayed yatra gatir mama |
BRP110.204.2 tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm || 204 ||
377

devā ūcuḥ:

BRP110.205.1 nayainam analaṃ śīghraṃ śirasā varuṇālayam || 205 ||

brahmovāca:

BRP110.206.1 sarasvatī surān āha naikā śaktā ca dhāraṇe |
BRP110.206.2 yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam || 206 ||
BRP110.207.1 sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā |
BRP110.207.2 narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak || 207 ||
BRP110.208.1 tābhiḥ samanvitovāha hiraṇyakalaśe 'nalam |
BRP110.208.2 saṃsthāpya śirasādhārya tā jagmur varuṇālayam || 208 ||
BRP110.209.1 saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ |
BRP110.209.2 adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ || 209 ||
BRP110.210.1 prāpayām āsur analaṃ pañcanadyaḥ sarasvatī |
BRP110.210.2 adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ || 210 ||
BRP110.211.1 tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam || 211 ||

devā ūcuḥ:

BRP110.212.1 asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā || 212 ||

brahmovāca:

BRP110.213.1 śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ |
BRP110.213.2 devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ || 213 ||
BRP110.214.1 prakṣālitāni cāsthīni ṛṣidehabhavāny atha |
BRP110.214.2 tāni prakṣālanād eva tatra prāptāni pūtatām || 214 ||
BRP110.215.1 yatra devā muktapāpās tat tīrthaṃ pāpanāśanam |
BRP110.215.2 tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam || 215 ||
BRP110.216.1 gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam |
BRP110.216.2 tatra snānān mahābuddhir gomedhaphalam āpnuyāt || 216 ||
BRP110.217.1 yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada |
BRP110.217.2 pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam || 217 ||
BRP110.218.1 bhasmāsthinakharomāṇi prāṇino yasya kasyacit |
BRP110.218.2 tatra tīrthe saṅkrameran yāvac candrārkatārakam || 218 ||
BRP110.219.1 svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ |
BRP110.219.2 tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada |
BRP110.219.3 tataḥ pūtāḥ suragaṇā gāvaḥ śambhum athābruvan || 219 ||

gosurā ūcuḥ:

BRP110.220.1 yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ |
BRP110.220.2 asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ || 220 ||
BRP110.221.1 bhaveyur jagatām īśa tad anujñātum arhasi |
BRP110.221.2 sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ || 221 ||
BRP110.222.1 divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ |
BRP110.222.2 yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam |
BRP110.222.3 suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam || 222 ||

brahmovāca:

BRP110.223.1 āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ |
BRP110.223.2 pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam || 223 ||
378
BRP110.224.1 pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān |
BRP110.224.2 kṣetrādhipatye saṃsthāpya pūjayām āsa śaṅkaram || 224 ||
BRP110.225.1 dadhīcisūnur munir ugratejā |
BRP110.225.2 avāpya bhāryāṃ gautamasyātmajāṃ ca |
BRP110.225.3 putrān athāvāpya śriyaṃ yaśaś ca |
BRP110.225.4 suhṛjjanaiḥ svargam avāpa dhīraḥ || 225 ||
BRP110.226.1 tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate |
BRP110.226.2 sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam || 226 ||
BRP110.227.1 kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt |
BRP110.227.2 cakreśvaraḥ pippaleśo devadevasya nāmanī || 227 ||
BRP110.228.1 sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt |
BRP110.228.2 sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite |
BRP110.228.3 pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham || 228 ||
BRP110.229.1 itīdam ākhyānam atīva puṇyaṃ |
BRP110.229.2 paṭheta vā yaḥ śṛṇuyāt smared vā |
BRP110.229.3 sa dīrghajīvī dhanavān dharmayuktaś |
BRP110.229.4 cānte smarañ śambhum upaiti nityam || 229 ||