362

brahmovāca:

BRP109.047.1 tato gateṣu deveṣu viṣṇuś cakrārtham udyataḥ |
BRP109.047.2 godāvarīṃ tato gatvā śambhoḥ pūjāṃ pracakrame || 47 ||
BRP109.048.1 suvarṇakamalair divyaiḥ sugandhair daśabhiḥ śataiḥ |
BRP109.048.2 bhaktito nityavat pūjāṃ cakre viṣṇur umāpateḥ || 48 ||
BRP109.049.1 evaṃ sampūjyamāne tu tayos tattvam idaṃ śṛṇu |
BRP109.049.2 kamalānāṃ sahasre tu yadaikaṃ naiva pūryate || 49 ||
BRP109.050.1 tadāsurāriḥ svaṃ netram utpāṭyārghyam akalpayat |
BRP109.050.2 arghyapātraṃ kare gṛhya sahasrakamalānvitam |
BRP109.050.3 dhyātvā śambhuṃ dadāv arghyam ananyaśaraṇo hariḥ || 50 ||

viṣṇur uvāca:

BRP109.051.1 tvam eva deva jānīṣe bhāvam antargataṃ nṛṇām |
BRP109.051.2 tvam eva śaraṇo 'dhīśo 'tra kā bhaved vicāraṇā || 51 ||

brahmovāca:

BRP109.052.1 vadann udaśrunayano nililye 'sāv itīśvare |
BRP109.052.2 bhavānīsahitaḥ śambhuḥ purastād abhavat tadā || 52 ||
BRP109.053.1 gāḍham āliṅgya vividhair varair āpūrayad dharim |
BRP109.053.2 tad eva cakram abhavan netraṃ cāpi yathā purā || 53 ||
BRP109.054.1 tataḥ suragaṇāḥ sarve tuṣṭuvur hariśaṅkarau |
BRP109.054.2 gaṅgāṃ cāpi saricchreṣṭhāṃ devaṃ ca vṛṣabhadhvajam || 54 ||
BRP109.055.1 tataḥ prabhṛti tat tīrthaṃ cakratīrtham iti smṛtam |
BRP109.055.2 yasyānuśravaṇenaiva mucyate sarvakilbiṣaiḥ || 55 ||
BRP109.056.1 tatra snānaṃ ca dānaṃ ca yaḥ kuryāt pitṛtarpaṇam |
BRP109.056.2 sarvapāpavinirmuktaḥ pitṛbhiḥ svargabhāg bhavet |
BRP109.056.3 tat tu cakrāṅkitaṃ tīrtham adyāpi paridṛśyate || 56 ||

Chapter 110: Story of Dadhīci and his son Pippalāda

SS 181-187

brahmovāca:

BRP110.001.1 pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram |
BRP110.001.2 yatra cakreśvaro devaś cakram āpa yato hariḥ || 1 ||
BRP110.002.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṅkaraṃ vibhum |
BRP110.002.2 pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam || 2 ||
BRP110.003.1 yatra prīto 'bhavad viṣṇoḥ śambhus tat pippalaṃ viduḥ |
BRP110.003.2 mahimānaṃ yasya vaktuṃ na kṣamo 'py ahināyakaḥ || 3 ||
BRP110.004.1 cakreśvaro pippaleśo nāmadheyasya kāraṇam |
BRP110.004.2 śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā || 4 ||