375
BRP110.172.2 kṛtāñjalipuṭaḥ pūrvaṃ natvā śambhusurān idam |
BRP110.172.3 uvāca pippalādaś ca umāṃ natvā ca pippalān || 172 ||

pippalāda uvāca:

BRP110.173.1 pitarau draṣṭukāmo 'smi sadā me śabdagocarau |
BRP110.173.2 te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ || 173 ||
BRP110.174.1 śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ |
BRP110.174.2 indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ || 174 ||
BRP110.175.1 parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam |
BRP110.175.2 paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam || 175 ||
BRP110.176.1 durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim |
BRP110.176.2 durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit || 176 ||
BRP110.177.1 nopapadyeta sulabhaṃ matto nānyo 'sti pāpakṛt |
BRP110.177.2 tayor darśanamātraṃ ca yadi prāpsye surottamāḥ || 177 ||
BRP110.178.1 manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati |
BRP110.178.2 pitarau ye na paśyanti samutpannā na saṃsṛtau |
BRP110.178.3 teṣāṃ mahāpātakānāṃ kaḥ saṅkhyāṃ kartum īśvaraḥ || 178 ||

brahmovāca:

BRP110.179.1 tad ṛṣer vacanaṃ śrutvā mithaḥ sammantrya te surāḥ |
BRP110.179.2 vimānavaram ārūḍhau pitarau dampatī śubhau || 179 ||
BRP110.180.1 tava sandarśanākāṅkṣau drakṣyase vādya niścitam |
BRP110.180.2 viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya || 180 ||
BRP110.181.1 paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ |
BRP110.181.2 vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau || 181 ||
BRP110.182.1 tava sandarśanākāṅkṣau pitarau dampatī śubhau |
BRP110.182.2 vījyamānau surastrībhiḥ stūyamānau ca kinnaraiḥ || 182 ||
BRP110.183.1 dṛṣṭvā sa mātāpitarau nanāma śivasannidhau |
BRP110.183.2 harṣabāṣpāśrunayanau sa kathañcid uvāca tau || 183 ||

putra uvāca:

BRP110.184.1 tārayanty eva pitarāv anye putrāḥ kulodvahāḥ |
BRP110.184.2 ahaṃ tu mātur udare kevalaṃ bhedakāraṇam |
BRP110.184.3 evambhūto 'pi tau mohāt paśyeyam atidurmatiḥ || 184 ||

brahmovāca:

BRP110.185.1 tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ |
BRP110.185.2 devāś ca mātāpitarau pippalādam athābruvan || 185 ||
BRP110.186.1 dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam |
BRP110.186.2 sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā |
BRP110.186.3 tvayā putreṇa sallokā na kṣīyante kadācana || 186 ||

brahmovāca:

BRP110.187.1 puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani |
BRP110.187.2 jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune || 187 ||