376
BRP110.188.1 āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā |
BRP110.188.2 śambhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt || 188 ||

dadhīcir uvāca:

BRP110.189.1 prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya |
BRP110.189.2 putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān |
BRP110.189.3 kṛtakṛtyas tato vatsa ākramasva ciraṃ divam || 189 ||

brahmovāca:

BRP110.190.1 karomy evam iti prāha dadhīciṃ pippalāśanaḥ |
BRP110.190.2 dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ || 190 ||
BRP110.191.1 anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat |
BRP110.191.2 devā apy ūcire sarve pippalādaṃ sasambhramāḥ || 191 ||

devā ūcuḥ:

BRP110.192.1 kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam || 192 ||

brahmovāca:

BRP110.193.1 pippalādas tu tān āha na śakto 'haṃ nivāraṇe |
BRP110.193.2 asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām || 193 ||
BRP110.194.1 māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati |
BRP110.194.2 tām eva gatvā vibudhāḥ procus te śāntikāraṇam || 194 ||
BRP110.195.1 analaṃ ca yathāprīti te ubhe nety avocatām |
BRP110.195.2 sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā || 195 ||
BRP110.196.1 tathā ca matprasūto 'gnir anyathā tat kathaṃ bhavet |
BRP110.196.2 mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā || 196 ||
BRP110.197.1 sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate |
BRP110.197.2 mayā sammantrya te devāḥ punar ūcur ubhāv api || 197 ||
BRP110.198.1 bhakṣayetām ubhau sarvaṃ yathānukramatas tathā |
BRP110.198.2 vaḍavāpi surān evam uvāca śṛṇu nārada || 198 ||

vaḍavovāca:

BRP110.199.1 bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ || 199 ||

brahmovāca:

BRP110.200.1 vaḍavā sā nadī jātā gaṅgayā saṅgatā mune |
BRP110.200.2 tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ |
BRP110.200.3 tam āhur amarā vahniṃ bhūtānām ādito viduḥ || 200 ||

surā ūcuḥ:

BRP110.201.1 āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān |
BRP110.201.2 tatrāpy apāmpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru |
BRP110.201.3 yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham || 201 ||

brahmovāca:

BRP110.202.1 analas tv amarān āha āpas tatra kathaṃ tv aham |
BRP110.202.2 vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat || 202 ||
BRP110.203.1 bhavanta eva te 'py āhuḥ kathaṃ te 'gne gatir bhavet |
BRP110.203.2 agnir apy āha tān devān kanyā māṃ guṇaśālinī || 203 ||
BRP110.204.1 hiraṇyakalaśe sthāpya nayed yatra gatir mama |
BRP110.204.2 tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm || 204 ||