364

brahmovāca:

BRP110.025.1 tadvākyam ākarṇya dadhīcir evaṃ |
BRP110.025.2 vākyaṃ jagau vibudhān evam astu |
BRP110.025.3 nivāryamāṇaḥ priyaśīlayā striyā |
BRP110.025.4 kiṃ devakāryeṇa viruddhakāriṇā || 25 ||
BRP110.026.1 ye jñātaśāstrāḥ paramārthaniṣṭhāḥ |
BRP110.026.2 saṃsāraceṣṭāsu gatānurāgāḥ |
BRP110.026.3 teṣāṃ parārthavyasanena kiṃ mune |
BRP110.026.4 yenātra vāmutra sukhaṃ na kiñcit || 26 ||
BRP110.027.1 devadviṣo dveṣam anuprayānti |
BRP110.027.2 datte sthāne vipravarya śṛṇuṣva |
BRP110.027.3 naṣṭe hṛte cāyudhānāṃ munīśa |
BRP110.027.4 kupyanti devā ripavas te bhavanti || 27 ||
BRP110.028.1 tasmān nedaṃ vedavidāṃ variṣṭha |
BRP110.028.2 yuktaṃ dravye parakīye mamatvam |
BRP110.028.3 tāvac ca maitrī dravyabhāvaś ca tāvan |
BRP110.028.4 naṣṭe hṛte ripavas te bhavanti || 28 ||
BRP110.029.1 ced asti śaktir dravyadāne tatas te |
BRP110.029.2 dātavyam evārthine kiṃ vicāryam |
BRP110.029.3 no cet santaḥ parakāryāṇi kuryur |
BRP110.029.4 vāgbhir manobhiḥ kṛtibhis tathaiva || 29 ||
BRP110.030.1 parasvasandhāraṇam etad eva |
BRP110.030.2 sadbhir nirastaṃ tyaja kānta sadyaḥ || 30 ||

brahmovāca:

BRP110.031.1 evaṃ priyāyā vacanaṃ sa vipro |
BRP110.031.2 niśamya bhāryām idam āha subhrūm || 31 ||

dadhīcir uvāca:

BRP110.032.1 purā surāṇām anumānya bhadre |
BRP110.032.2 netīti vāṇī na sukhaṃ mamaiti || 32 ||

brahmovāca:

BRP110.033.1 śrutveritaṃ patyur iti priyāyāṃ |
BRP110.033.2 daivaṃ vinānyan na nṛṇāṃ samartham |
BRP110.033.3 tūṣṇīṃ sthitāyāṃ surasattamās te |
BRP110.033.4 saṃsthāpya cāstrāṇy atidīptimanti || 33 ||
BRP110.034.1 natvā munīndraṃ yayur eva lokān |
BRP110.034.2 daityadviṣo nyastaśastrāḥ kṛtārthāḥ |
BRP110.034.3 gateṣu deveṣu munipravaryo |
BRP110.034.4 hṛṣṭo 'vasad bhāryayā dharmayuktaḥ || 34 ||
BRP110.035.1 gate ca kāle hy ativiprayukte |
BRP110.035.2 daive varṣe saṅkhyayā vai sahasre |
BRP110.035.3 na te surā āyudhānāṃ munīśa |
BRP110.035.4 vācaṃ manaś cāpi tathaiva cakruḥ || 35 ||