365
BRP110.036.1 dadhīcir apy āha gabhastim ojasā |
BRP110.036.2 devārayo māṃ dviṣatīha bhadre |
BRP110.036.3 na te surā netukāmā bhavanti |
BRP110.036.4 saṃsthāpitāny atra vadasva yuktam || 36 ||
BRP110.037.1 sā cāha kāntaṃ vinayād uktam eva |
BRP110.037.2 tvaṃ jānīṣe nātha yad atra yuktam |
BRP110.037.3 daityā hariṣyanti mahāpravṛddhās |
BRP110.037.4 tapoyuktā balinaḥ svāyudhāni || 37 ||
BRP110.038.1 tadastrarakṣārtham idaṃ sa cakre |
BRP110.038.2 mantrais tu saṅkṣālya jalaiś ca puṇyaiḥ |
BRP110.038.3 tad vāri sarvāstramayaṃ supuṇyaṃ |
BRP110.038.4 tejoyuktaṃ tac ca papau dadhīciḥ || 38 ||
BRP110.039.1 nirvīryarūpāṇi tadāyudhāni |
BRP110.039.2 kṣayaṃ jagmuḥ kramaśaḥ kālayogāt |
BRP110.039.3 surāḥ samāgatya dadhīcim ūcur |
BRP110.039.4 mahābhayaṃ hy āgataṃ śātravaṃ naḥ || 39 ||
BRP110.040.1 dadasva cāstrāṇi munipravīra |
BRP110.040.2 yāni tvadante nihitāni devaiḥ |
BRP110.040.3 dadhīcir apy āha surāribhītyā |
BRP110.040.4 anāgatyā bhavatāṃ cācireṇa || 40 ||
BRP110.041.1 astrāṇi pītāni śarīrasaṃsthāny |
BRP110.041.2 uktāni yuktaṃ mama tad vadantu |
BRP110.041.3 śrutvā taduktaṃ vacanaṃ tu devāḥ |
BRP110.041.4 procus tam itthaṃ vinayāvanamrāḥ || 41 ||
BRP110.042.1 astrāṇi dehīti ca vaktum etac |
BRP110.042.2 chakyaṃ na vānyat prativaktuṃ munīndra |
BRP110.042.3 vinā ca taiḥ paribhūyema nityaṃ |
BRP110.042.4 puṣṭārayaḥ kva prayāmo munīśa || 42 ||
BRP110.043.1 na martyaloke na tale na nāke |
BRP110.043.2 vāsaḥ surāṇāṃ bhavitādya tāta |
BRP110.043.3 tvaṃ vipravaryas tapasā caiva yukto |
BRP110.043.4 nānyad vaktuṃ yujyate te purastāt || 43 ||