378
BRP110.224.1 pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān |
BRP110.224.2 kṣetrādhipatye saṃsthāpya pūjayām āsa śaṅkaram || 224 ||
BRP110.225.1 dadhīcisūnur munir ugratejā |
BRP110.225.2 avāpya bhāryāṃ gautamasyātmajāṃ ca |
BRP110.225.3 putrān athāvāpya śriyaṃ yaśaś ca |
BRP110.225.4 suhṛjjanaiḥ svargam avāpa dhīraḥ || 225 ||
BRP110.226.1 tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate |
BRP110.226.2 sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam || 226 ||
BRP110.227.1 kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt |
BRP110.227.2 cakreśvaraḥ pippaleśo devadevasya nāmanī || 227 ||
BRP110.228.1 sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt |
BRP110.228.2 sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite |
BRP110.228.3 pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham || 228 ||
BRP110.229.1 itīdam ākhyānam atīva puṇyaṃ |
BRP110.229.2 paṭheta vā yaḥ śṛṇuyāt smared vā |
BRP110.229.3 sa dīrghajīvī dhanavān dharmayuktaś |
BRP110.229.4 cānte smarañ śambhum upaiti nityam || 229 ||

Chapter 111: The Prince as Serpent

SS 187-189

brahmovāca:

BRP111.001.1 nāgatīrtham iti khyātaṃ sarvakāmapradaṃ śubham |
BRP111.001.2 yatra nāgeśvaro devaḥ śṛṇu tasyāpi vistaram || 1 ||
BRP111.002.1 pratiṣṭhānapure rājā śūrasena iti śrutaḥ |
BRP111.002.2 somavaṃśabhavaḥ śrīmān matimān guṇasāgaraḥ || 2 ||
BRP111.003.1 putrārthaṃ sa mahāyatnam akarot priyayā saha |
BRP111.003.2 tasya putraś cirād āsīt sarpo vai bhīṣaṇākṛtiḥ || 3 ||
BRP111.004.1 putraṃ taṃ gopayām āsa śūraseno mahīpatiḥ |
BRP111.004.2 rājñaḥ putraḥ sarpa iti na kaścid vindate janaḥ || 4 ||
BRP111.005.1 antarvartī paro vāpi mātaraṃ pitaraṃ vinā |
BRP111.005.2 dhātreyy api na jānāti nāmātyo na purohitaḥ || 5 ||
BRP111.006.1 taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ sabhāryo nṛpasattamaḥ |
BRP111.006.2 santāpaṃ nityam āpnoti sarpād varam aputratā || 6 ||
BRP111.007.1 etad asti mahāsarpo vakti nityaṃ manuṣyavat |
BRP111.007.2 sa sarpaḥ pitaraṃ prāha kuru cūḍām api kriyām || 7 ||
BRP111.008.1 tathopanayanaṃ cāpi vedādhyayanam eva ca |
BRP111.008.2 yāvad vedaṃ na cādhīte tāvac chūdrasamo dvijaḥ || 8 ||

brahmovāca:

BRP111.009.1 etac chrutvā putravacaḥ śūraseno 'tiduḥkhitaḥ |