379
BRP111.009.2 brāhmaṇaṃ kañcanānīya saṃskārādi tadākarot |
BRP111.009.3 adhītavedaḥ sarpo 'pi pitaraṃ cābravīd idam || 9 ||

sarpa uvāca:

BRP111.010.1 vivāhaṃ kuru me rājan strīkāmo 'haṃ nṛpottama |
BRP111.010.2 anyathāpi ca kṛtyaṃ te na sidhyed iti me matiḥ || 10 ||
BRP111.011.1 janayitvātmajān vedavidhinākhilasaṃskṛtīḥ |
BRP111.011.2 na kuryād yaḥ pitā tasya narakān nāsti niṣkṛtiḥ || 11 ||

brahmovāca:

BRP111.012.1 vismitaḥ sa pitā prāha sutaṃ tam uragākṛtim || 12 ||

śūrasena uvāca:

BRP111.013.1 yasya śabdād api trāsaṃ yānti śūrāś ca pūruṣāḥ |
BRP111.013.2 tasmai kanyāṃ tu ko dadyād vada putra karomi kim || 13 ||

brahmovāca:

BRP111.014.1 tat pitur vacanaṃ śrutvā sarpaḥ prāha vicakṣaṇaḥ || 14 ||

sarpa uvāca:

BRP111.015.1 vivāhā bahavo rājan rājñāṃ santi janeśvara |
BRP111.015.2 prasahyāharaṇaṃ cāpi śastrair vaivāha eva ca || 15 ||
BRP111.016.1 jāte vivāhe putrasya pitāsau kṛtakṛd bhavet |
BRP111.016.2 no ced atraiva gaṅgāyāṃ mariṣye nātra saṃśayaḥ || 16 ||

brahmovāca:

BRP111.017.1 tat putraniścayaṃ jñātvā aputro nṛpasattamaḥ |
BRP111.017.2 vivāhārtham amātyāṃs tān āhūyedaṃ vaco 'bravīt || 17 ||

śūrasena uvāca:

BRP111.018.1 nāgeśvaro mama suto yuvarājo guṇākaraḥ |
BRP111.018.2 guṇavān matimāñ śūro durjayaḥ śatrutāpanaḥ || 18 ||
BRP111.019.1 rathe nāge sa dhanuṣi pṛthivyāṃ nopamīyate |
BRP111.019.2 vivāhas tasya kartavyo hy ahaṃ vṛddhas tathaiva ca || 19 ||
BRP111.020.1 rājyabhāraṃ sute nyasya niścinto 'haṃ bhavāmy ataḥ |
BRP111.020.2 na dārasaṅgraho yāvat tāvat putro mama priyaḥ || 20 ||
BRP111.021.1 bālabhāvaṃ no jahāti tasmāt sarve 'numanya ca |
BRP111.021.2 vivāhāyātha kurvantu yatnaṃ mama hite ratāḥ || 21 ||
BRP111.022.1 na me kācit tadā cintā kṛtodvāho yadātmajaḥ |
BRP111.022.2 sute nyastabharā yānti kṛtinas tapase vanam || 22 ||

brahmovāca:

BRP111.023.1 amātyā rājavacanaṃ śrutvā sarve vinītavat |
BRP111.023.2 ūcuḥ prāñjalayo harṣād rājānaṃ bhūritejasam || 23 ||

amātyā ūcuḥ:

BRP111.024.1 tava putro guṇajyeṣṭhas tvaṃ ca sarvatra viśrutaḥ |
BRP111.024.2 vivāhe tava putrasya kiṃ mantryaṃ kiṃ tu cintyate || 24 ||

brahmovāca:

BRP111.025.1 amātyeṣu tathokteṣu gambhīro nṛpasattamaḥ |
BRP111.025.2 putraṃ sarpaṃ tv amātyānāṃ na cākhyāti na te viduḥ || 25 ||