380
BRP111.026.1 rājā punas tān uvāca kā syāt kanyā guṇādhikā |
BRP111.026.2 mahāvaṃśabhavaḥ śrīmān ko rājā syād guṇāśrayaḥ || 26 ||
BRP111.027.1 sambandhayogyaḥ śūraś ca yatsambandhaḥ praśasyate |
BRP111.027.2 tad rājavacanaṃ śrutvā amātyānāṃ mahāmatiḥ || 27 ||
BRP111.028.1 kulīnaḥ sādhur atyantaṃ rājakāryahite rataḥ |
BRP111.028.2 rājño matiṃ viditvā tu iṅgitajño 'bravīd idam || 28 ||

amātya uvāca:

BRP111.029.1 pūrvadeśe mahārāja vijayo nāma bhūpatiḥ |
BRP111.029.2 vājivāraṇaratnānāṃ yasya saṅkhyā na vidyate || 29 ||
BRP111.030.1 aṣṭau putrā maheṣvāsā mahārājasya dhīmataḥ |
BRP111.030.2 teṣāṃ svasā bhogavatī sākṣāl lakṣmīr ivāparā |
BRP111.030.3 tava putrasya yogyā sā bhāryā rājan mayoditā || 30 ||

brahmovāca:

BRP111.031.1 vṛddhāmātyavacaḥ śrutvā rājā taṃ pratyabhāṣata || 31 ||

rājovāca:

BRP111.032.1 sutā tasya kathaṃ me 'sya sutasya syād vadasva tat || 32 ||

vṛddhāmātya uvāca:

BRP111.033.1 lakṣito 'si mahārāja yat te manasi vartate |
BRP111.033.2 yac chūrasena kṛtyaṃ syād anujānīhi māṃ tataḥ || 33 ||

brahmovāca:

BRP111.034.1 vṛddhāmātyavacaḥ śrutvā bhūṣaṇācchādanoktibhiḥ |
BRP111.034.2 sampūjya preṣayām āsa mahatyā senayā saha || 34 ||
BRP111.035.1 sa pūrvadeśam āgatya mahārājaṃ sametya ca |
BRP111.035.2 sampūjya vividhair vākyair upāyair nītisambhavaiḥ || 35 ||
BRP111.036.1 mahārājasutāyāś ca bhogavatyā mahāmatiḥ |
BRP111.036.2 śūrasenasya nṛpateḥ sūnor nāgasya dhīmataḥ || 36 ||
BRP111.037.1 vivāhāyākarot sandhiṃ mithyāmithyāvacouktibhiḥ |
BRP111.037.2 pūjayām āsa nṛpatiṃ bhūṣaṇācchādanādibhiḥ || 37 ||
BRP111.038.1 avāpya pūjāṃ nṛpatir dadāmīty avadat tadā |
BRP111.038.2 tata āgatya rājñe 'sau vṛddhāmātyo mahāmatiḥ || 38 ||
BRP111.039.1 śūrasenāya tad vṛttaṃ vaivāhikam avedayat |
BRP111.039.2 tato bahutithe kāle vṛddhāmātyo mahāmatiḥ || 39 ||
BRP111.040.1 punar balena mahatā vastrālaṅkārabhūṣitaḥ |
BRP111.040.2 jagāma tarasā sarvair anyaiś ca sacivair vṛtaḥ || 40 ||
BRP111.041.1 vivāhāya mahāmātyo mahārājāya buddhimān |
BRP111.041.2 sarvaṃ provāca vṛddho 'sāv amātyaḥ sacivair vṛtaḥ || 41 ||

vṛddhāmātya uvāca:

BRP111.042.1 atrāgantuṃ na cāyāti śūrasenasya bhūpateḥ |
BRP111.042.2 putro nāga iti khyāto buddhimān guṇasāgaraḥ || 42 ||
BRP111.043.1 kṣatriyāṇāṃ vivāhāś ca bhaveyur bahudhā nṛpa |
BRP111.043.2 tasmāc chastrair alaṅkārair vivāhaḥ syān mahāmate || 43 ||
BRP111.044.1 kṣatriyā brāhmaṇāś caiva satyāṃ vācaṃ vadanti hi |
BRP111.044.2 tasmāc chastrair alaṅkārair vivāhas tv anumanyatām || 44 ||