385

brahmovāca:

BRP112.020.1 tāś ca jagmur bhuvaṃ bhittvā yatra te daityadānavāḥ |
BRP112.020.2 tān hatvā mātaraḥ sarvān devārīn atibhīṣaṇān || 20 ||
BRP112.021.1 punar devān upājagmuḥ pathā tenaiva mātaraḥ |
BRP112.021.2 gatāś ca mātaro yāvad yāvac ca punar āgatāḥ || 21 ||
BRP112.022.1 tāvad devāḥ sthitā āsan gautamītīram āśritāḥ |
BRP112.022.2 prasthānāt tatra mātṝṇāṃ surāṇāṃ ca pratiṣṭhiteḥ || 22 ||
BRP112.023.1 pratiṣṭhānaṃ tu tat kṣetraṃ puṇyaṃ vijayavardhanam |
BRP112.023.2 mātṝṇāṃ yatra cotpattir mātṛtīrthaṃ pṛthak pṛthak || 23 ||
BRP112.024.1 tatra tatra bilāny āsan rasātalagatāni ca |
BRP112.024.2 surās tābhyo varān procur loke pūjāṃ yathā śivaḥ || 24 ||
BRP112.025.1 prāpnoti tadvan mātṛbhyaḥ pūjā bhavatu sarvadā |
BRP112.025.2 ity uktvāntardadhur devā āsaṃs tatraiva mātaraḥ || 25 ||
BRP112.026.1 yatra yatra sthitā devyo mātṛtīrthaṃ tato viduḥ |
BRP112.026.2 surāṇām api sevyāni kiṃ punar mānuṣādibhiḥ || 26 ||
BRP112.027.1 teṣu snānam atho dānaṃ pitṝṇāṃ caiva tarpaṇam |
BRP112.027.2 sarvaṃ tad akṣayaṃ jñeyaṃ śivasya vacanaṃ yathā || 27 ||
BRP112.028.1 yas tv idaṃ śṛṇuyān nityaṃ smared api paṭhet tathā |
BRP112.028.2 ākhyānaṃ mātṛtīrthānām āyuṣmān sa sukhī bhavet || 28 ||

Chapter 113: The treacherous fifth head of Brahman

SS 190-191

brahmovāca:

BRP113.001.1 idam apy aparaṃ tīrthaṃ devānām api durlabham |
BRP113.001.2 brahmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām || 1 ||
BRP113.002.1 sthiteṣu devasainyeṣu praviṣṭeṣu rasātalam |
BRP113.002.2 daityeṣu ca muniśreṣṭha tathā mātṛṣu tān anu || 2 ||
BRP113.003.1 madīyaṃ pañcamaṃ vaktraṃ gardabhākṛti bhīṣaṇam |
BRP113.003.2 tad vaktraṃ devasainyeṣu mayi tiṣṭhaty uvāca ha || 3 ||
BRP113.004.1 he daityāḥ kiṃ palāyante na bhayaṃ vo 'stu satvaram |
BRP113.004.2 āgacchantu surān sarvān bhakṣayiṣye kṣaṇād iti || 4 ||
BRP113.005.1 nivārayantaṃ mām evaṃ bhakṣaṇāyodyataṃ tathā |
BRP113.005.2 taṃ dṛṣṭvā vibudhāḥ sarve vitrastā viṣṇum abruvan || 5 ||
BRP113.006.1 trāhi viṣṇo jagannātha brahmaṇo 'sya mukhaṃ luna |
BRP113.006.2 cakradhṛg vibudhān āha cchedmi cakreṇa vai śiraḥ || 6 ||
BRP113.007.1 kiṃ tu tac chinnam evedaṃ saṃharet sacarācaram |
BRP113.007.2 mantraṃ brūmo 'tra vibudhāḥ śrūyatāṃ sarvam eva hi || 7 ||