388
BRP114.014.1 dharmārthakāmādiṣu pūrvapūjyo |
BRP114.014.2 devāsuraiḥ pūjyata eva nityam |
BRP114.014.3 yasyārcanaṃ naiva vināśam asti |
BRP114.014.4 taṃ pūrvapūjyaṃ prathamaṃ namāmi || 14 ||
BRP114.015.1 yasyārcanāt prārthanayānurūpāṃ |
BRP114.015.2 dṛṣṭvā tu sarvasya phalasya siddhim |
BRP114.015.3 svatantrasāmarthyakṛtātigarvaṃ |
BRP114.015.4 bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe || 15 ||
BRP114.016.1 yo mātaraṃ sarasair nṛtyagītais |
BRP114.016.2 tathābhilāṣair akhilair vinodaiḥ |
BRP114.016.3 santoṣayām āsa tadātituṣṭaṃ |
BRP114.016.4 taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye || 16 ||
BRP114.017.1 suropakārair asuraiś ca yuddhaiḥ |
BRP114.017.2 stotrair namaskāraparaiś ca mantraiḥ |
BRP114.017.3 pitṛprasādena sadā samṛddhaṃ |
BRP114.017.4 taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye || 17 ||
BRP114.018.1 jaye purāṇām akarot pratīpaṃ |
BRP114.018.2 pitrāpi harṣāt pratipūjito yaḥ |
BRP114.018.3 nirvighnatāṃ cāpi punaś cakāra |
BRP114.018.4 tasmai gaṇeśāya namaskaromi || 18 ||

brahmovāca:

BRP114.019.1 iti stutaḥ suragaṇair vighneśaḥ prāha tān punaḥ || 19 ||

gaṇeśa uvāca:

BRP114.020.1 ito nirvighnatā sattre mattaḥ syād asurāriṇaḥ || 20 ||

brahmovāca:

BRP114.021.1 devasattre nivṛtte tu gaṇeśaḥ prāha tān surān || 21 ||

gaṇeśa uvāca:

BRP114.022.1 stotreṇānena ye bhaktyā māṃ stoṣyanti yatavratāḥ |
BRP114.022.2 teṣāṃ dāridryaduḥkhāni na bhaveyuḥ kadācana || 22 ||
BRP114.023.1 atra ye bhaktitaḥ snānaṃ dānaṃ kuryur atandritāḥ |
BRP114.023.2 teṣāṃ sarvāṇi kāryāṇi bhaveyur iti manyatām || 23 ||

brahmovāca:

BRP114.024.1 tadvākyasamakālaṃ tu tathety ūcuḥ surā api |
BRP114.024.2 nivṛtte tu makhe tasmin surā jagmuḥ svam ālayam || 24 ||
BRP114.025.1 tataḥ prabhṛti tat tīrtham avighnam iti gadyate |
BRP114.025.2 sarvakāmapradaṃ puṃsāṃ sarvavighnavināśanam || 25 ||