391
BRP116.014.2 dhātā vidhātā bhuvanatrayasya |
BRP116.014.3 yo viśvarūpaḥ sadasatparo yaḥ |
BRP116.014.4 someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ || 14 ||

mṛtyur uvāca:

BRP116.015.1 icchāmātreṇa yaḥ sarvaṃ hanti pāti karoti ca |
BRP116.015.2 tam ahaṃ tridaśeśānaṃ śaraṇaṃ yāmi śaṅkaram || 15 ||
BRP116.016.1 mahānalaṃ mahākāyaṃ mahānāgavibhūṣaṇam |
BRP116.016.2 mahāmūrtidharaṃ devaṃ śaraṇaṃ yāmi śaṅkaram || 16 ||

brahmovāca:

BRP116.017.1 tataḥ provāca bhagavān mṛtyo kā prītir astu te || 17 ||

mṛtyur uvāca:

BRP116.018.1 rākṣasebhyo bhayaṃ ghoram āpannaṃ tridaśeśvara |
BRP116.018.2 yajñam asmāṃś ca rakṣasva yāvat sattraṃ samāpyate || 18 ||

brahmovāca:

BRP116.019.1 tathā cakāra bhagavāṃs trinetro vṛṣabhadhvajaḥ |
BRP116.019.2 śamitrā mṛtyunā sattram ṛṣīṇāṃ pūrṇatāṃ yayau || 19 ||
BRP116.020.1 haviṣāṃ bhāgadheyāya ājagmur amarāḥ kramāt |
BRP116.020.2 tān avocan munigaṇāḥ saṅkṣubdhā mṛtyunā saha || 20 ||

ṛṣaya ūcuḥ:

BRP116.021.1 asmanmakhavināśāya rākṣasāḥ preṣitā yataḥ |
BRP116.021.2 tasmād bhavadbhyaḥ pāpiṣṭhā rākṣasāḥ santu śatravaḥ || 21 ||

brahmovāca:

BRP116.022.1 tataḥ prabhṛti devānāṃ rākṣasā vairiṇo 'bhavan |
BRP116.022.2 kṛtyāṃ ca vaḍavāṃ tatra devāś ca ṛṣayo 'malāḥ || 22 ||
BRP116.023.1 mṛtyor bhāryā bhava tvaṃ tām ity uktvā te 'bhyaṣecayan |
BRP116.023.2 abhiṣekodakaṃ yat tu sā nadī vaḍavābhavat || 23 ||
BRP116.024.1 mṛtyunā sthāpitaṃ liṅgaṃ mahānalam iti śrutam |
BRP116.024.2 tataḥ prabhṛti tat tīrthaṃ vaḍavāsaṅgamaṃ viduḥ || 24 ||
BRP116.025.1 mahānalo yatra devas tat tīrthaṃ bhuktimuktidam |
BRP116.025.2 sahasraṃ tatra tīrthānāṃ sarvābhīṣṭapradāyinām |
BRP116.025.3 ubhayos tīrayos tatra smaraṇād aghaghātinām || 25 ||

Chapter 117: Datta Ātreya and Śiva

SS 194

brahmovāca:

BRP117.001.1 ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām |
BRP117.001.2 tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ || 1 ||
BRP117.002.1 datta ity api vikhyātaḥ so 'triputro harapriyaḥ |
BRP117.002.2 durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ |
BRP117.002.3 sa gatvā pitaraṃ prāha vinayena praṇamya ca || 2 ||

datta uvāca:

BRP117.003.1 brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca || 3 ||