393
BRP117.015.1 yāce na cāhaṃ surabhūpatitvaṃ |
BRP117.015.2 hṛtpadmamadhye mama somanātha |
BRP117.015.3 śrīsomapādāmbujasannidhānaṃ |
BRP117.015.4 yāce vicāryaiva ca tat kuruṣva || 15 ||
BRP117.016.1 yathā tavāhaṃ vidito 'smi pāpas |
BRP117.016.2 tathāpi vijñāpanam āśṛṇuṣva |
BRP117.016.3 saṃśrūyate yatra vacaḥ śiveti |
BRP117.016.4 tatra sthitiḥ syān mama somanātha || 16 ||
BRP117.017.1 gaurīpate śaṅkara somanātha |
BRP117.017.2 viśveśa kāruṇyanidhe 'khilātman |
BRP117.017.3 saṃstūyate yatra sadeti tatra |
BRP117.017.4 keṣām api syāt kṛtināṃ nivāsaḥ || 17 ||

brahmovāca:

BRP117.018.1 ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ |
BRP117.018.2 varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ || 18 ||

ātreya uvāca:

BRP117.019.1 ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi |
BRP117.019.2 tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita || 19 ||

brahmovāca:

BRP117.020.1 evam astv iti taṃ śambhur uktvā cāntaradhīyata |
BRP117.020.2 tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ |
BRP117.020.3 tatra snānena dānena muktiḥ syād iha nārada || 20 ||

Chapter 118: Story of the Rākṣasas Aśvattha and Pippala

SS 194-195

brahmovāca:

BRP118.001.1 aśvatthatīrtham ākhyātaṃ pippalaṃ ca tataḥ param |
BRP118.001.2 uttare mandatīrthaṃ tu tatra vyuṣṭim itaḥ śṛṇu || 1 ||
BRP118.002.1 purā tv agastyo bhagavān dakṣiṇāśāpatiḥ prabhuḥ |
BRP118.002.2 devais tu preritaḥ pūrvaṃ vindhyasya prārthanaṃ prati || 2 ||
BRP118.003.1 sa śanair vindhyam abhyāgāt sahasramunibhir vṛtaḥ |
BRP118.003.2 tam āgatya nagaśreṣṭhaṃ bahuvṛkṣasamākulam || 3 ||
BRP118.004.1 spardhinaṃ merubhānubhyāṃ vindhyaṃ śṛṅgaśatair vṛtam |
BRP118.004.2 atyunnataṃ nagaṃ dhīro lopāmudrāpatir muniḥ || 4 ||
BRP118.005.1 kṛtātithyo dvijaiḥ sārdhaṃ praśasya ca nagaṃ punaḥ |
BRP118.005.2 idam āha muniśreṣṭho devakāryārthasiddhaye || 5 ||

agastya uvāca:

BRP118.006.1 ahaṃ yāmi nagaśreṣṭha munibhis tattvadarśibhiḥ |
BRP118.006.2 tīrthayātrāṃ karomīti dakṣiṇāśāṃ vrajāmy aham || 6 ||
BRP118.007.1 dehi mārgaṃ nagapate ātithyaṃ dehi yācate |
BRP118.007.2 yāvad āgamanaṃ me syāt sthātavyaṃ tāvad eva hi || 7 ||