394
BRP118.008.1 nānyathā bhavitavyaṃ te tathety āha nagottamaḥ |
BRP118.008.2 ākrāman dakṣiṇām āśāṃ tair vṛto munibhir muniḥ || 8 ||
BRP118.009.1 śanaiḥ sa gautamīm āgāt sattrayāgāya dīkṣitaḥ |
BRP118.009.2 yāvat saṃvatsaraṃ sattram akarod ṛṣibhir vṛtaḥ || 9 ||
BRP118.010.1 kaiṭabhasya sutau pāpau rākṣasau dharmakaṇṭakau |
BRP118.010.2 aśvatthaḥ pippalaś ceti vikhyātau tridaśālaye || 10 ||
BRP118.011.1 aśvattho 'śvattharūpeṇa pippalo brahmarūpadhṛk |
BRP118.011.2 tāv ubhāv antaraṃ prepsū yajñavidhvaṃsanāya tu || 11 ||
BRP118.012.1 kurutāṃ kāṅkṣitaṃ rūpaṃ dānavau pāpacetasau |
BRP118.012.2 aśvattho vṛkṣarūpeṇa pippalo brāhmaṇākṛtiḥ || 12 ||
BRP118.013.1 ubhau tau brāhmaṇān nityaṃ pīḍayetāṃ tapodhana |
BRP118.013.2 ālabhante ca ye 'śvatthaṃ tāṃs tān aśnāty asau taruḥ || 13 ||
BRP118.014.1 pippalaḥ sāmago bhūtvā śiṣyān aśnāti rākṣasaḥ |
BRP118.014.2 tasmād adyāpi vipreṣu sāmago 'tīva niṣkṛpaḥ || 14 ||
BRP118.015.1 kṣīyamāṇān dvijān dṛṣṭvā munayo rākṣasāv imau |
BRP118.015.2 iti buddhvā mahāprājñā dakṣiṇaṃ tīram āśritam || 15 ||
BRP118.016.1 sauriṃ śanaiścaraṃ mandaṃ tapasyantaṃ dhṛtavratam |
BRP118.016.2 gatvā munigaṇāḥ sarve rakṣaḥkarma nyavedayan || 16 ||
BRP118.017.1 saurir munigaṇān āha pūrṇe tapasi me dvijāḥ |
BRP118.017.2 rākṣasau hanmy apūrṇe tu tapasy akṣama eva hi || 17 ||
BRP118.018.1 punaḥ procur munigaṇā dāsyāmas te tapo mahat |
BRP118.018.2 ity ukto brāhmaṇaiḥ sauriḥ kṛtam ity āha tān api || 18 ||
BRP118.019.1 saurir brāhmaṇaveṣeṇa prāyād aśvattharūpiṇam |
BRP118.019.2 rākṣasaṃ brāhmaṇo bhūtvā pradakṣiṇam athākarot || 19 ||
BRP118.020.1 pradakṣiṇaṃ tu kurvāṇaṃ mene brāhmaṇam eva tam |
BRP118.020.2 nityavad rākṣasaḥ pāpo bhakṣayām āsa māyayā || 20 ||
BRP118.021.1 tasya kāyaṃ samāviśya cakṣuṣāntrāṇy apaśyata |
BRP118.021.2 dṛṣṭaḥ sa rākṣasaḥ pāpo mandena ravisūnunā || 21 ||
BRP118.022.1 bhasmībhūtaḥ kṣaṇenaiva girir vajrahato yathā |
BRP118.022.2 aśvatthaṃ bhasmasāt kṛtvā anyaṃ brāhmaṇarūpiṇam || 22 ||
BRP118.023.1 rākṣasaṃ pāpanilayam eka eva tam abhyagāt |
BRP118.023.2 adhīyāno vipra iva śiṣyarūpo vinītavat || 23 ||
BRP118.024.1 pippalaḥ pūrvavac cāpi bhakṣayām āsa bhānujam |
BRP118.024.2 sa bhakṣitaḥ pūrvavac ca kukṣāv antrāṇy avaikṣata || 24 ||
BRP118.025.1 tenālokitamātro 'sau rākṣaso bhasmasād abhūt |
BRP118.025.2 ubhau hatvā bhānusutaḥ kiṃ kṛtyaṃ me vadantv atha || 25 ||
BRP118.026.1 munayo jātasaṃharṣāḥ sarva eva tapasvinaḥ |
BRP118.026.2 tataḥ prasannā hy abhavann ṛṣayo 'gastyapūrvakāḥ || 26 ||
BRP118.027.1 varān dadur yathākāmaṃ sauraye mandagāmine |
BRP118.027.2 sa prīto brāhmaṇān āha śaniḥ sūryasuto balī || 27 ||

saurir uvāca:

BRP118.028.1 maddvāre niyatā ye ca kurvanty aśvatthalambhanam |
BRP118.028.2 teṣāṃ sarvāṇi kāryāṇi syuḥ pīḍā madbhavā na ca || 28 ||