395
BRP118.029.1 tīrthe cāśvatthasañjñe vai snānaṃ kurvanti ye narāḥ |
BRP118.029.2 teṣāṃ sarvāṇi kāryāṇi bhaveyur aparo varaḥ || 29 ||
BRP118.030.1 mandavāre tu ye 'śvatthaṃ prātar utthāya mānavāḥ |
BRP118.030.2 ālabhante ca teṣāṃ vai grahapīḍā vyapohatu || 30 ||

brahmovāca:

BRP118.031.1 tataḥ prabhṛti tat tīrtham aśvatthaṃ pippalaṃ viduḥ |
BRP118.031.2 tīrthaṃ śanaiścaraṃ tatra tatrāgastyaṃ ca sāttrikam || 31 ||
BRP118.032.1 yājñikaṃ cāpi tat tīrthaṃ sāmagaṃ tīrtham eva ca |
BRP118.032.2 ityādyaṣṭottarāṇy āsan sahasrāṇy atha ṣoḍaśa |
BRP118.032.3 teṣu snānaṃ ca dānaṃ ca sattrayāgaphalapradam || 32 ||

Chapter 119: The plants and Soma

SS 195-196

brahmovāca:

BRP119.001.1 somatīrtham iti khyātaṃ tad apy uktaṃ mahātmabhiḥ |
BRP119.001.2 tatra snānena dānena somapānaphalaṃ labhet || 1 ||
BRP119.002.1 jagatāṃ mātaraḥ pūrvam oṣadhyo jīvasammatāḥ |
BRP119.002.2 mamāpi mātaro devyaḥ pūrvāsāṃ pūrvavattarāḥ || 2 ||
BRP119.003.1 āsu pratiṣṭhito dharmaḥ svādhyāyo yajñakarma ca |
BRP119.003.2 ābhir eva dhṛtaṃ sarvaṃ trailokyaṃ sacarācaram || 3 ||
BRP119.004.1 aśeṣarogopaśamo bhavaty ābhir asaṃśayam |
BRP119.004.2 annam etābhir eva syād aśeṣaprāṇarakṣaṇam |
BRP119.004.3 atrauṣadhyo jagadvandyā mām ūcur anahaṅkṛtāḥ || 4 ||

oṣadhya ūcuḥ:

BRP119.005.1 asmākaṃ tvaṃ patiṃ dehi rājānaṃ surasattama || 5 ||

brahmovāca:

BRP119.006.1 tac chrutvā vacanaṃ tāsāṃ mayoktā oṣadhīr idam |
BRP119.006.2 patiṃ prāpsyatha sarvāś ca rājānaṃ prītivardhanam || 6 ||
BRP119.007.1 rājānam iti tac chrutvā tā mām ūcuḥ punar mune |
BRP119.007.2 gantavyaṃ kva punaś coktā gautamīṃ yāntu mātaraḥ || 7 ||
BRP119.008.1 tuṣṭāyām atha tasyāṃ vo rājā syāl lokapūjitaḥ |
BRP119.008.2 tāś ca gatvā muniśreṣṭha tuṣṭuvur gautamīṃ nadīm || 8 ||

oṣadhya ūcuḥ:

BRP119.009.1 kiṃ vākariṣyan bhavavartino janā |
BRP119.009.2 nānāghasaṅghābhibhavāc ca duḥkhitāḥ |