396
BRP119.009.3 na cāgamiṣyad bhavatī bhuvaṃ cet |
BRP119.009.4 puṇyodake gautami śambhukānte || 9 ||
BRP119.010.1 ko vetti bhāgyaṃ naradehabhājāṃ |
BRP119.010.2 mahīgatānāṃ saritām adhīśe |
BRP119.010.3 eṣāṃ mahāpātakasaṅghahantrī |
BRP119.010.4 tvam amba gaṅge sulabhā sadaiva || 10 ||
BRP119.011.1 na te vibhūtiṃ nanu vetti ko 'pi |
BRP119.011.2 trailokyavandye jagadamba gaṅge |
BRP119.011.3 gaurīsamāliṅgitavigraho 'pi |
BRP119.011.4 dhatte smarāriḥ śirasāpi yat tvām || 11 ||
BRP119.012.1 namo 'stu te mātar abhīṣṭadāyini |
BRP119.012.2 namo 'stu te brahmamaye 'ghanāśini |
BRP119.012.3 namo 'stu te viṣṇupadābjaniḥsṛte |
BRP119.012.4 namo 'stu te śambhujaṭāviniḥsṛte || 12 ||

brahmovāca:

BRP119.013.1 ity evaṃ stuvatām īśā kiṃ dadāmīty avocata || 13 ||

oṣadhya ūcuḥ:

BRP119.014.1 patiṃ dehi jaganmātā rājānam atitejasam || 14 ||

brahmovāca:

BRP119.015.1 tadovāca nadī gaṅgā oṣadhīs tā idaṃ vacaḥ || 15 ||

gaṅgovāca:

BRP119.016.1 ahaṃ cāmṛtarūpāsmi oṣadhyo mātaro 'mṛtāḥ |
BRP119.016.2 tādṛśaṃ cāmṛtātmānaṃ patiṃ somaṃ dadāmi vaḥ || 16 ||

brahmovāca:

BRP119.017.1 devāś ca ṛṣayo vākyaṃ menire soma eva ca |
BRP119.017.2 oṣadhyaś cāpi tad vākyaṃ tato jagmuḥ svam ālayam || 17 ||
BRP119.018.1 yatra cāpur mahauṣadhyo rājānam amṛtātmakam |
BRP119.018.2 somaṃ samastasantāpapāpasaṅghanivārakam || 18 ||
BRP119.019.1 somatīrthaṃ tu tat khyātaṃ somapānaphalapradam |
BRP119.019.2 tatra snānena dānena pitaraḥ svargam āpnuyuḥ || 19 ||
BRP119.020.1 ya idaṃ śṛṇuyān nityaṃ paṭhed vā bhaktitaḥ smaret |
BRP119.020.2 dīrgham āyur avāpnoti sa putrī dhanavān bhavet || 20 ||

Chapter 120: The plants and Soma (cont.)

SS 196-197

brahmovāca:

BRP120.001.1 dhānyatīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām |
BRP120.001.2 subhikṣaṃ kṣemadaṃ puṃsāṃ sarvāpadvinivāraṇam || 1 ||
BRP120.002.1 oṣadhyaḥ somarājānaṃ patiṃ prāpya mudānvitāḥ |
BRP120.002.2 ūcuḥ sarvasya lokasya gaṅgāyāś cepsitaṃ vacaḥ || 2 ||

oṣadhya ūcuḥ:

BRP120.003.1 vaidikī puṇyagāthāsti yāṃ vai vedavido viduḥ |
BRP120.003.2 bhūmiṃ sasyavatīṃ kaścin mātaraṃ mātṛsammitām || 3 ||