399
BRP121.023.1 punar darbhaiś ca vividhair abhiṣekaṃ cakāra saḥ |
BRP121.023.2 puṇyarūpatvasaṃsiddhyai vidarbhā tad abhūn nadī || 23 ||
BRP121.024.1 śraddhayā saṅgame snātvā revatīgaṅgayor naraḥ |
BRP121.024.2 sarvapāpavinirmukto viṣṇuloke mahīyate || 24 ||
BRP121.025.1 tathā vidarbhāgautamyoḥ saṅgame śraddhayā mune |
BRP121.025.2 snānaṃ karoty asau yāti bhuktiṃ muktiṃ ca tatkṣaṇāt || 25 ||
BRP121.026.1 ubhayos tīrayos tatra tīrthānāṃ śatam uttamam |
BRP121.026.2 sarvapāpakṣayakaraṃ sarvasiddhipradāyakam || 26 ||

Chapter 122: Stories of Dhanvantari and of Indra regaining his kingdom

SS 198-201

brahmovāca:

BRP122.001.1 pūrṇatīrtham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP122.001.2 tatra snātvā naro 'jñānāt tathāpi śubham āpnuyāt || 1 ||
BRP122.002.1 pūrṇatīrthasya māhātmyaṃ varṇyate kena jantunā |
BRP122.002.2 svayaṃ saṃsthīyate yatra cakriṇā ca pinākinā || 2 ||
BRP122.003.1 purā dhanvantarir nāma kalpādāv āyuṣaḥ sutaḥ |
BRP122.003.2 iṣṭvā bahuvidhair yajñair aśvamedhapuraḥsaraiḥ || 3 ||
BRP122.004.1 dattvā dānāny anekāni bhuktvā bhogāṃś ca puṣkalān |
BRP122.004.2 vijñāya bhogavaiṣamyaṃ paraṃ vairāgyam āśritaḥ || 4 ||
BRP122.005.1 giriśṛṅge 'mbudheḥ pāre tathā gaṅgānadītaṭe |
BRP122.005.2 śivaviṣṇvor gṛhe vāpi viśeṣāt puṇyasaṅgame || 5 ||
BRP122.006.1 taptaṃ hutaṃ ca japtaṃ ca sarvam akṣayatāṃ vrajet |
BRP122.006.2 dhanvantarir iti jñātvā tatra tepe tapo mahat || 6 ||
BRP122.007.1 jñānavairāgyasampanno bhīmeśacaraṇāśrayaḥ |
BRP122.007.2 tapaś cakāra vipulaṃ gaṅgāsāgarasaṅgame || 7 ||
BRP122.008.1 purā ca nikṛto rājñā raṇaṃ hitvā mahāsuraḥ |
BRP122.008.2 sahasram ekaṃ varṣāṇāṃ samudraṃ prāviśad bhayāt || 8 ||
BRP122.009.1 dhanvantarau vanaṃ prāpte rājyaṃ prāpte tu tatsute |
BRP122.009.2 virāgaṃ ca gate rājñi tataḥ prāyād athārṇavāt || 9 ||
BRP122.010.1 tapasyantaṃ tamo nāma balavān asuro mune |
BRP122.010.2 gaṅgātīraṃ samāśritya rājā dhanvantarir yataḥ || 10 ||
BRP122.011.1 japahomarato nityaṃ brahmajñānaparāyaṇaḥ |
BRP122.011.2 taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt || 11 ||
BRP122.012.1 nāśito bahuśo 'nena rājñā balavatā tv aham |
BRP122.012.2 taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt || 12 ||
BRP122.013.1 māyayā pramadārūpaṃ kṛtvā rājānam abhyagāt |
BRP122.013.2 nṛtyagītavatī subhrūr hasantī cārudarśanā || 13 ||
BRP122.014.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ bahukālaṃ nayānvitām |
BRP122.014.2 śāntām anuvratāṃ bhaktāṃ kṛpayā cābravīn nṛpaḥ || 14 ||

nṛpa uvāca:

BRP122.015.1 kāsi tvaṃ kasya hetor vā vartase gahane vane |
BRP122.015.2 kaṃ dṛṣṭvā harṣasīva tvaṃ vada kalyāṇi pṛcchate || 15 ||