402

brahmovāca:

BRP122.056.1 tadāham abravaṃ brahmaṃś ciraṃ dhyātvā bṛhaspatim |
BRP122.056.2 khaṇḍadharmākhyadoṣeṇa tena rājyapadāc cyutaḥ || 56 ||
BRP122.057.1 deśakālādidoṣeṇa śraddhāmantraviparyayāt |
BRP122.057.2 yathāvaddakṣiṇādānād asaddravyapradānataḥ || 57 ||
BRP122.058.1 devabhūdevatāvajñāpātakāc ca viśeṣataḥ |
BRP122.058.2 yat khaṇḍatvaṃ svadharmasya dehinām upajāyate || 58 ||
BRP122.059.1 tenātimānasas tāpaḥ padahāniś ca dustyajā |
BRP122.059.2 kṛto 'pi dharmo 'niṣṭāya jāyate kṣubdhacetasā || 59 ||
BRP122.060.1 kāryasya na bhavet siddhyai tasmād avyākulāya ca |
BRP122.060.2 asampūrṇe svadharme hi kim aniṣṭaṃ na jāyate || 60 ||
BRP122.061.1 tābhyāṃ yat pūrvavṛttāntaṃ tad apy uktaṃ mayānagha |
BRP122.061.2 āyuṣas tu sutaḥ śrīmān dhanvantarir udāradhīḥ || 61 ||
BRP122.062.1 tamasā ca kṛtaṃ vighnaṃ viṣṇunā tac ca nāśitam |
BRP122.062.2 pūrvajanmasu vṛttāntam ityādi parikīrtitam || 62 ||
BRP122.063.1 tac chrutvā vismitau cobhau mām eva punar ūcatuḥ || 63 ||

indrabṛhaspatī ūcatuḥ:

BRP122.064.1 taddoṣapratibandhas tu kena syāt surasattama || 64 ||

brahmovāca:

BRP122.065.1 punar dhyātvā tāv avadaṃ śrūyatāṃ doṣakārakam |
BRP122.065.2 kāraṇaṃ sarvasiddhīnāṃ duḥkhasaṃsāratāraṇam || 65 ||
BRP122.066.1 śaraṇaṃ taptacittānāṃ nirvāṇaṃ jīvatām api |
BRP122.066.2 gatvā tu gautamīṃ devīṃ stūyetāṃ hariśaṅkarau || 66 ||
BRP122.067.1 nopāyo 'nyo 'sti saṃśuddhyai tau tāṃ hitvā jagattraye |
BRP122.067.2 tadaiva jagmatur ubhau gautamīṃ munisattama |
BRP122.067.3 snātau kṛtakṣaṇau cobhau devau tuṣṭuvatur mudā || 67 ||

indra uvāca:

BRP122.068.1 namo matsyāya kūrmāya varāhāya namo namaḥ |
BRP122.068.2 narasiṃhāya devāya vāmanāya namo namaḥ || 68 ||
BRP122.069.1 namo 'stu hayarūpāya trivikrama namo 'stu te |
BRP122.069.2 namo 'stu buddharūpāya rāmarūpāya kalkine || 69 ||
BRP122.070.1 anantāyācyutāyeśa jāmadagnyāya te namaḥ |
BRP122.070.2 varuṇendrasvarūpāya yamarūpāya te namaḥ || 70 ||
BRP122.071.1 parameśāya devāya namas trailokyarūpiṇe |
BRP122.071.2 bibhratsarasvatīṃ vaktre sarvajño 'si namo 'stu te || 71 ||
BRP122.072.1 lakṣmīvān asy ato lakṣmīṃ bibhrad vakṣasi cānagha |
BRP122.072.2 bahubāhūrupādas tvaṃ bahukarṇākṣiśīrṣakaḥ |
BRP122.072.3 tvām eva sukhinaṃ prāpya bahavaḥ sukhino 'bhavan || 72 ||
BRP122.073.1 tāvan niḥśrīkatā puṃsāṃ mālinyaṃ dainyam eva vā |
BRP122.073.2 yāvan na yānti śaraṇaṃ hare tvāṃ karuṇārṇavam || 73 ||

bṛhaspatir uvāca:

BRP122.074.1 sūkṣmaṃ paraṃ jotir anantarūpam |
BRP122.074.2 oṅkāramātraṃ prakṛteḥ paraṃ yat |
BRP122.074.3 cidrūpam ānandamayaṃ samastam |
BRP122.074.4 evaṃ vadantīśa mumukṣavas tvām || 74 ||