403
BRP122.075.1 ārādhayanty atra bhavantam īśaṃ |
BRP122.075.2 mahāmakhaiḥ pañcabhir apy akāmāḥ |
BRP122.075.3 saṃsārasindhoḥ param āptakāmā |
BRP122.075.4 viśanti divyaṃ bhuvanaṃ vapus te || 75 ||
BRP122.076.1 sarveṣu sattveṣu samatvabuddhyā |
BRP122.076.2 saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ |
BRP122.076.3 jñānena te karmaphalāni hitvā |
BRP122.076.4 dhyānena te tvāṃ praviśanti śambho || 76 ||
BRP122.077.1 na jātidharmāṇi na vedaśāstraṃ |
BRP122.077.2 na dhyānayogo na samādhidharmaḥ |
BRP122.077.3 rudraṃ śivaṃ śaṅkaraṃ śānticittaṃ |
BRP122.077.4 bhaktyā devaṃ somam ahaṃ namasye || 77 ||
BRP122.078.1 mūrkho 'pi śambho tava pādabhaktyā |
BRP122.078.2 samāpnuyān muktimayīṃ tanuṃ te |
BRP122.078.3 jñāneṣu yajñeṣu tapaḥsu caiva |
BRP122.078.4 dhyāneṣu homeṣu mahāphaleṣu || 78 ||
BRP122.079.1 sampannam etat phalam uttamaṃ yat |
BRP122.079.2 someśvare bhaktir aharniśaṃ yat |
BRP122.079.3 sarvasya jīvasya sadā priyasya |
BRP122.079.4 phalasya dṛṣṭasya tathā śrutasya || 79 ||
BRP122.080.1 svargasya mokṣasya jagannivāsa |
BRP122.080.2 sopānapaṅktis tava bhaktir eṣā |
BRP122.080.3 tvatpādasamprāptiphalāptaye tu |
BRP122.080.4 sopānapaṅktiṃ na vadanti dhīrāḥ || 80 ||
BRP122.081.1 tasmād dayālo mama bhaktir astu |
BRP122.081.2 naivāsty upāyas tava rūpasevā |
BRP122.081.3 ātmīyam ālokya mahattvam īśa |
BRP122.081.4 pāpeṣu cāsmāsu kuru prasādam || 81 ||
BRP122.082.1 sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ |
BRP122.082.2 pitā ca mātā yad asac ca sac ca |
BRP122.082.3 evaṃ stuto yaḥ śrutibhiḥ purāṇair |
BRP122.082.4 namāmi someśvaram īśitāram || 82 ||

brahmovāca:

BRP122.083.1 tataḥ prītau hariharāv ūcatus tridaśeśvarau || 83 ||

hariharāv ūcatuḥ:

BRP122.084.1 vriyatāṃ yan manobhīṣṭaṃ yad varaṃ cātidurlabham || 84 ||

brahmovāca:

BRP122.085.1 indraḥ prāha sureśānaṃ madrājyaṃ tu punaḥ punaḥ |
BRP122.085.2 jāyate bhraśyate caiva tat pāpam upaśāmyatām || 85 ||
BRP122.086.1 yathā sthiro 'haṃ rājye syāṃ sarvaṃ syān niścalaṃ mama |
BRP122.086.2 suprītau yadi deveśau sarvaṃ syān niścalaṃ sadā || 86 ||
BRP122.087.1 tatheti harivākyaṃ tāv abhinandyedam ūcatuḥ |
BRP122.087.2 paraṃ prasādam āpannau tāv ālokya smitānanau || 87 ||
BRP122.088.1 nirapāyanirādhāranirvikārasvarūpiṇau |
BRP122.088.2 śaraṇyau sarvalokānāṃ bhuktimuktipradāv ubhau || 88 ||