416
BRP123.215.1 yatra saumitriṇā snānaṃ śaṅkarasyārcanaṃ kṛtam |
BRP123.215.2 tat tīrthaṃ lakṣmaṇaṃ jātaṃ tathā sītāsamudbhavam || 215 ||
BRP123.216.1 nānāvidhāśeṣapāpasaṅghanirmūlanakṣamam |
BRP123.216.2 yad aṅghrisaṅgād abhavad gaṅgā trailokyapāvanī || 216 ||
BRP123.217.1 sa yatra snānam akarot tad vaiśiṣṭyaṃ kim ucyate |
BRP123.217.2 tad rāmatīrthasadṛśaṃ tīrthaṃ kvāpi na vidyate || 217 ||

Chapter 124: Story of Indra and Diti

SS 206-210

brahmovāca:

BRP124.001.1 putratīrtham iti khyātaṃ puṇyatīrthaṃ tad ucyate |
BRP124.001.2 sarvān kāmān avāpnoti yanmahimnaḥ śruter api || 1 ||
BRP124.002.1 tasya svarūpaṃ vakṣyāmi śṛṇu yatnena nārada |
BRP124.002.2 diteḥ putrāś ca danujāḥ parikṣīṇā yadābhavan |
BRP124.002.3 adites tu sutā jyeṣṭhāḥ sarvabhāvena nārada || 2 ||
BRP124.003.1 tadā ditiḥ putraviyogaduḥkhāt |
BRP124.003.2 saṃspardhamānā danum ājagāma || 3 ||

ditir uvāca:

BRP124.004.1 kṣīṇāḥ sutā āvayor eva bhadre |
BRP124.004.2 kiṃ kurmahe karma loke garīyaḥ |
BRP124.004.3 paśyāditer vaṃśam abhinnam uttamaṃ |
BRP124.004.4 saurājyayuktaṃ yaśasā jayaśriyā || 4 ||
BRP124.005.1 jitārim abhyunnatakīrtidharmaṃ |
BRP124.005.2 maccittasaṃharṣavināśadakṣam |
BRP124.005.3 samānabhartṛtvasamānadharme |
BRP124.005.4 samānagotre 'pi samānarūpe || 5 ||
BRP124.006.1 na jīvayeyaṃ śriyam unnatiṃ ca |
BRP124.006.2 jīrṇāsmi dṛṣṭvā tv aditiprasūtān |
BRP124.006.3 kām apy avasthām anuyāmi duḥsthā |
BRP124.006.4 'diter vilokyātha parāṃ samṛddhim |
BRP124.006.5 dāvapraveśo 'pi sukhāya nūnaṃ |
BRP124.006.6 svapne 'py avekṣyā na sapatnalakṣmīḥ || 6 ||

brahmovāca:

BRP124.007.1 evaṃ bruvāṇām atidīnavaktrāṃ |
BRP124.007.2 viniśvasantīṃ parameṣṭhiputraḥ |
BRP124.007.3 kṛtābhipūjo vigataśramas tāṃ |
BRP124.007.4 sa sāntvayann āha manobhirāmām || 7 ||

parameṣṭhiputra uvāca:

BRP124.008.1 khedo na kāryaḥ samabhīpsitaṃ yat |
BRP124.008.2 tat prāpyate puṇyata eva bhadre |
BRP124.008.3 tatsādhanaṃ vetti mahānubhāvaḥ |
BRP124.008.4 prajāpatis te sa tu vakṣyatīti || 8 ||